"ऋग्वेदः सूक्तं ७.१६" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, । : replace
(लघु) Yann regex ७ : regexp
पङ्क्तिः १:
{{Rig Veda|७}}
 
<div class="verse">
<pre>
एना वो अग्निं नमसोर्जो नपातमा हुवे ।
परियं चेतिष्ठमरतिं सवध्वरं विश्वस्य दूतमम्र्तम ॥
Line २३ ⟶ २७:
तं होतारमध्वरस्य परचेतसं वह्निं देवा अक्र्ण्वत ।
दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१६" इत्यस्माद् प्रतिप्राप्तम्