"ऋग्वेदः सूक्तं ७.१६" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
एना वो अग्निं नमसोर्जो नपातमा हुवे ।
परियंप्रियं चेतिष्ठमरतिं सवध्वरंस्वध्वरं विश्वस्य दूतमम्र्तम ॥दूतममृतम् ॥१॥
स योजते अरुषा विश्वभोजसा स दुद्रवत सवाहुतःदुद्रवत्स्वाहुतः
सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम ॥जनानाम् ॥२॥
उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः ।
उदउद्धूमासो धूमासोरुषासोअरुषासो दिविस्प्र्शःदिविस्पृशः समग्निमिन्धते नरः ॥३॥
तं तवात्वा दूतं कर्ण्महेकृण्महे यशस्तमं देवानादेवाँ आ वीतये वह ।
विश्वा सूनो सहसो मर्तभोजना रास्व तद यत तवेमहे ॥तद्यत्त्वेमहे ॥४॥
तवमग्नेत्वमग्ने गर्हपतिस्त्वंगृहपतिस्त्वं होता नो अध्वरे ।
तवंत्वं पोता विश्ववार परचेताप्रचेता यक्षि वेषि च वार्यम ॥वार्यम् ॥५॥
कर्धिकृधि रत्नं यजमानाय सुक्रतो तवंत्वं हि रत्नधा असि ।
आन रतेन ऋते शिशीहि विश्वं रत्विजंविश्वमृत्विजं सुशंसो यश्च दक्षते ॥६॥
तवेत्वे अग्ने सवाहुतस्वाहुत परियासःप्रियासः सन्तु सूरयः ।
यन्तारो ये मघवानो जनानामूर्वानजनानामूर्वान्दयन्त दयन्त गोनाम ॥गोनाम् ॥७॥
येषामिळा घर्तहस्ताघृतहस्ता दुरोण आनपिआँ पराताअपि प्राता निषीदति ।
तांस्त्रायस्वताँस्त्रायस्व सहस्य दरुहोद्रुहो निदो यछायच्छा नः शर्म दीर्घश्रुत ॥दीर्घश्रुत् ॥८॥
स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः ।
अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥९॥
ये राधांसि ददत्यश्व्या मघा कामेन शरवसोश्रवसो महः ।
तानंहसःताँ पिप्र्हिअंहसः पर्त्र्भिषपिपृहि टवंपर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥१०॥
देवो वो दरविणोदाःद्रविणोदाः पूर्णां विवष्ट्यासिचमविवष्ट्यासिचम्
उद वाउद्वा सिञ्चध्वमुप वा पर्णध्वमादिद वोपृणध्वमादिद्वो देव ओहते ॥११॥
तं होतारमध्वरस्य परचेतसंप्रचेतसं वह्निं देवा अक्र्ण्वतअकृण्वत
दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥१२॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१६" इत्यस्माद् प्रतिप्राप्तम्