"ऋग्वेदः सूक्तं ७.२४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
योनिष टयोनिष्ट इन्द्र सदने अकारि तमा नर्भिःनृभिः पुरुहूत परप्र याहि ।
असो यथा नो.अवितानोऽविता वर्धेवृधे च ददो वसूनि ममदश्च सोमैः ॥१॥
गर्भीतंगृभीतं ते मन इन्द्र दविबर्हाःद्विबर्हाः सुतः सोमः परिषिक्ता मधूनि ।
विस्र्ष्टधेनाविसृष्टधेना भरते सुव्र्क्तिरियमिन्द्रंसुवृक्तिरियमिन्द्रं जोहुवती मनीषा ॥२॥
आ नो दिव आ पर्थिव्यापृथिव्या रजीषिन्निदंऋजीषिन्निदं बर्हिः सोमपेयाय याहि ।
वहन्तु तवात्वा हरयो मद्र्यञ्चमाङगूषमछामद्र्यञ्चमाङ्गूषमच्छा तवसं मदाय ॥३॥
आ नो विश्वाभिरूतिभिः सजोषा बरह्मब्रह्म जुषाणो हर्यश्वयाहिहर्यश्व याहि
वरीव्र्जत सथविरेभिःवरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद वर्षणंदधद्वृषणं शुष्ममिन्द्र ॥४॥
एष सतोमोस्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि ।
इन्द्र तवायमर्कत्वायमर्क ईट्टे वसूनां दिवीव दयामधिद्यामधि नः शरोमतंश्रोमतं धाः ॥५॥
एवा न इन्द्र वार्यस्य पूर्धि परप्र ते महीं सुमतिं वेविदाम ।
इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात ...स्वस्तिभिः सदा नः ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.२४" इत्यस्माद् प्रतिप्राप्तम्