"ऋग्वेदः सूक्तं ७.३२" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मो षु तवात्वा वाघतश्चनारे अस्मनअस्मन्नि नि रीरमनरीरमन्
आरात्ताच्चित सधमादंआरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप शरुधि ॥श्रुधि ॥१॥
इमे हि ते बरह्मक्र्तःब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।
इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥२॥
रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे ॥३॥
इम इन्द्राय सुन्विरे सोमासो दध्याशिरः ।
तानाताँ आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥४॥
शरवच्छ्रुत्कर्णश्रवच्छ्रुत्कर्ण ईयते वसूनां नू चिनचिन्नो नो मर्धिषद गिरःमर्धिषद्गिरः
सद्यश्चिद यःसद्यश्चिद्यः सहस्राणि शता ददन नकिर्दित्सन्तमा मिनतददन्नकिर्दित्सन्तमा मिनत् ॥५॥
स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नर्भिःनृभिः
यस्ते गभीरा सवनानि वर्त्रहन सुनोत्यावृत्रहन्सुनोत्या च धावति ॥६॥
भवा वरूथं मघवनमघवन्मघोनां मघोनां यत समजासियत्समजासि शर्धतः ।
वि तवाहतस्यत्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम ॥गयम् ॥७॥
सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे ।
पचता पक्तीरवसे कर्णुध्वमित पर्णन्नित पर्णतेकृणुध्वमित्पृणन्नित्पृणते मयः ॥८॥
मा सरेधतस्रेधत सोमिनो दक्षता महे कर्णुध्वंकृणुध्वं राय आतुजे ।
तरणिरिज्जयति कषेतिक्षेति पुष्यति न देवासः कवत्नवे ॥९॥
नकिः सुदासो रथं पर्यास न रीरमतरीरमत्
इन्द्रो यस्याविता यस्य मरुतो गमत सगमत्स गोमति वरजे ॥व्रजे ॥१०॥
गमद वाजंगमद्वाजं वाजयन्निन्द्र मर्त्यो यस्य तवमवितात्वमविता भुवः ।
अस्माकं बोध्यविता रथानामस्माकं शूर नर्णाम ॥नृणाम् ॥११॥
उदिनउदिन्न्वस्य नयस्य रिच्यते.अंशोरिच्यतेऽंशो धनं न जिग्युषः ।
इन्द्रोहरिवानइन्द्रो हरिवान्न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥१२॥
मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।
पूर्वीश्चन परसितयस्तरन्तिप्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत ॥भुवत् ॥१३॥
कस्तमिन्द्र तवावसुमात्वावसुमा मर्त्यो दधर्षति ।
शरद्धाश्रद्धा इतइत्ते तेमघवन पार्येमघवन्पार्ये दिवि वाजी वाजं सिषासति ॥१४॥
मघोनः समस्म वर्त्रहत्येषुवृत्रहत्येषु चोदय ये ददति परियाप्रिया वसु ।
तवप्रणीतीतव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥१५॥
तवेदिन्द्रावमं वसु तवंत्वं पुष्यसि मध्यमममध्यमम्
सत्रा विश्वस्य परमस्य राजसि नकिष टवानकिष्ट्वा गोषु वर्ण्वते ॥वृण्वते ॥१६॥
तवंत्वं विश्वस्य धनदा असि शरुतोश्रुतो य ईं भवन्त्याजयः ।
तवायं विश्वः पुरुहूत पार्थिवो.अवस्युर्नामपार्थिवोऽवस्युर्नाम भिक्षते ॥१७॥
यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
सतोतारमिद दिधिषेयस्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥१८॥
शिक्षेयमिनशिक्षेयमिन्महयते महयते दिवे-दिवेदिवेदिवे राय आ कुहचिद्विदे ।
नहि तवदन्यन मघवन नत्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥१९॥
तरणिरित सिषासतितरणिरित्सिषासति वाजं पुरन्ध्यापुरंध्या युजा ।
आ व इन्द्रम्पुरुहूतंइन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम ॥सुद्र्वम् ॥२०॥
न दुष्टुती मर्त्यो विन्दते वसु न सरेधन्तंस्रेधन्तं रयिर्नशतरयिर्नशत्
सुशक्तिरिन मघवन तुभ्यंसुशक्तिरिन्मघवन्तुभ्यं मावते देष्णं यत पार्येयत्पार्ये दिवि ॥२१॥
अभि तवात्वा शूर नोनुमो.अदुग्धानोनुमोऽदुग्धा इव धेनवः ।
ईशानमस्य जगतः सवर्द्र्शमीशानमिन्द्रस्वर्दृशमीशानमिन्द्र तस्थुषः ॥२२॥
तवावानन्योत्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२३॥
अभी षतस्तदा भरेन्द्र जयायःज्यायः कनीयसः ।
पुरूवसुर्हि मघवनमघवन्सनादसि सनादसि भरे-भरेभरेभरे च हव्यः ॥२४॥
परा णुदस्व मघवन्नमित्रान सुवेदामघवन्नमित्रान्सुवेदा नो वसू कर्धिकृधि
अस्माकं बोध्यविता महाधने भवा वर्धःवृधः सखीनाम ॥सखीनाम् ॥२५॥
इन्द्र करतुंक्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
शिक्षा णोस्मिनणो पुरुहूतअस्मिन्पुरुहूत यामनि जीवा जयोतिरशीमहि ॥ज्योतिरशीमहि ॥२६॥
मा नो अज्ञाता वर्जनावृजना दुराध्यो माशिवासो अव करमुःक्रमुः
तवयात्वया वयं परवतःप्रवतः शश्वतीरपो.अतिशश्वतीरपोऽति शूर तरामसि ॥२७॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३२" इत्यस्माद् प्रतिप्राप्तम्