"ऋग्वेदः सूक्तं ७.४५" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
आ देवो यातु सविता सुरत्नो.अन्तरिक्षप्रा वहमानो अश्वैः |
हस्ते दधानो नर्या पुरूणि निवेशयञ्च परसुवञ्च भूम ||
उदस्य बाहू शिथिरा बर्हन्ता हिरण्यया दिवो अन्ताननष्टाम |
नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम ||
स घा नो देवः सविता सहावा साविषद वसुपतिर्वसूनि |
विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः ||
इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम |
चित्रं वयो बर्हदस्मे दधातु यूयं पात ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४५" इत्यस्माद् प्रतिप्राप्तम्