"ऋग्वेदः सूक्तं ७.४९" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१०:३६, १४ आगस्ट् २००५ इत्यस्य संस्करणं

समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः | 
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु || 
या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः | 
समुद्रार्था याः शुचयः पावकास्ता आपो .. . || 
यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम | 
मधुश्चुतः शुचयो याः पावकास्ता आपो ... || 
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति | 
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ... ||
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४९&oldid=8397" इत्यस्माद् प्रतिप्राप्तम्