"ऋग्वेदः सूक्तं ७.५७" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१०:४३, १४ आगस्ट् २००५ इत्यस्य संस्करणं

मध्वो वो नाम मारुतं यजत्राः पर यज्ञेषु शवसा मदन्ति | 
ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः || 
निचेतारो हि मरुतो गर्णन्तं परणेतारो यजमानस्य मन्म | 
अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः || 
नैतावदन्ये मरुतो यथेमे भराजन्ते रुक्मैरायुधैस्तनूभिः | 
आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम || 
रधक सा वो मरुतो दिद्युदस्तु यद व आगः पुरुषता कराम | 
मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा || 
कर्ते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः | 
पर णो.अवत सुमतिभिर्यजत्राः पर वाजेभिस्तिरत पुष्यसे नः || 
उत सतुतासो मरुतो वयन्तु विश्वेभिर्नामभिर्नरो हवींषि | 
ददात नो अम्र्तस्य परजायै जिग्र्त रायः सून्र्ता मघानि || 
आ सतुतासो मरुतो विश्व ऊती अछा सूरीन सर्वताता जिगात | 
ये नस्त्मना शतिनो वर्धयन्ति यूयं पात ... ||
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५७&oldid=8446" इत्यस्माद् प्रतिप्राप्तम्