"ऋग्वेदः सूक्तं ७.५७" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मध्वो वो नाम मारुतं यजत्राः परप्र यज्ञेषु शवसा मदन्ति ।
ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥१॥
निचेतारो हि मरुतो गर्णन्तंगृणन्तं परणेतारोप्रणेतारो यजमानस्य मन्म ।
अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥२॥
नैतावदन्ये मरुतो यथेमे भराजन्तेभ्राजन्ते रुक्मैरायुधैस्तनूभिः ।
आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम ॥कम् ॥३॥
रधक साऋधक्सा वो मरुतो दिद्युदस्तु यद वयद्व आगः पुरुषता कराम ।
मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥४॥
कर्तेकृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः ।
परप्र णो.अवतणोऽवत सुमतिभिर्यजत्राः परप्र वाजेभिस्तिरत पुष्यसे नः ॥५॥
उत सतुतासोस्तुतासो मरुतो वयन्तुव्यन्तु विश्वेभिर्नामभिर्नरो हवींषि ।
ददात नो अम्र्तस्यअमृतस्य परजायैप्रजायै जिग्र्तजिगृत रायः सून्र्तासूनृता मघानि ॥६॥
सतुतासोस्तुतासो मरुतो विश्व ऊती अछाअच्छा सूरीन सर्वतातासूरीन्सर्वताता जिगात ।
ये नस्त्मना शतिनो वर्धयन्ति यूयं पात ...स्वस्तिभिः सदा नः ॥७॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५७" इत्यस्माद् प्रतिप्राप्तम्