"भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०४" इत्यस्य संस्करणे भेदः

व्योमार्चनविधिवर्णनम् <poem><span style="font-size: 14pt; line-height:200%">।।... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १:
{{header
| title = {{PAGENAME}}
| author = वेदव्यासः‎
| translator =
| section =
| previous = [[भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०३]]
| next = [[भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २०५]]
| year =
| notes =
}}
 
व्योमार्चनविधिवर्णनम्
 
Line २० ⟶ ३१:
निर्वापयेच्च पयसा खषोल्कं स्नापयेत्ततः ।। ९ ।।
अग्निस्तु सप्तभिर्वीर कीर्तितास्ताश्च कृत्स्नशः ।।
आपो हिष्ठेति च क्रमात्तिसृभिः कुरुनंदन ।। 1.204.१० ।।
हिरण्यवर्णेति क्रमाच्चतुर्भिश्च नराधिप ।।
अभिमंत्र्योदकमृग्भिस्तिसृभि र्निक्षिपेन्नृप ।। ११ ।।
Line ४० ⟶ ५१:
इति संपूज्य देवेशं ततः कुर्यात्परां स्तुतिम् ।। १९ ।।
ऋग्भिर्वै पंचभिस्तात शृणु चैकमनादृतः ।।
उक्षाणं पृश्निरिति च प्रथमा परिकीर्तिता ।। 1.204.२० ।।
चत्वारि वागिति भवेद्द्वितीया परिकीर्तिता ।।
इंद्रं मित्रं तृतीया तु वराधिक्ये प्रकीर्तिता ।। २१ ।।
Line ६१ ⟶ ७२:
</span></poem>
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्योमार्चनविधिवर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ।। २०४ ।।
 
[[वर्गः:भविष्यपुराणम्]]