"भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९८" इत्यस्य संस्करणे भेदः

व्यासभीष्मसंवादवर्णनम् <poem><span style="font-size: 14pt; line-height:200%">।... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १:
{{header
| title = {{PAGENAME}}
| author = वेदव्यासः‎
| translator =
| section =
| previous = [[भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९७]]
| next = [[भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९९]]
| year =
| notes =
}}
 
व्यासभीष्मसंवादवर्णनम्
 
Line २३ ⟶ ३४:
ममाख्यातं त्वया सर्वं वाङ्मयं सचराचरम् ।। ९ ।।
भास्करस्य मुनिश्रेष्ठ संशयोद्यापि वर्तते ।।
आदौ तस्य नमस्कारमन्येषां तदनंतरम् ।। 1.198.१० ।।
ब्रह्मादीनां तु रुद्राद्यैर्ब्रूहि तत्त्वेन हेतुना ।।
क एष भास्करो ब्रह्मन्कुतो जातः क उच्यते ।। ११ ।।
Line ४५ ⟶ ५६:
वामपादतलाद्दक्षो दक्षिणात्कश्यपस्तथा ।।
इत्युत्पन्नास्तथा चान्ये देवासुरनराः खगाः ।।
तेनासौ देव आदित्यः सर्वदेवेषु पूजितः ।।1.198.२०।।।।२०।।
।। भीष्म उवाच ।। ।।
यदीत्थं गीयते वीर दिग्विदिक्षु स भास्करः ।।
Line ६८ ⟶ ७९:
नाधर्म्मो नाथ वा धर्म्मस्तेन दृष्टं चराचरम् ।। २९ ।।
आदित्यः पाति वै सर्वमादित्यः सृजते सदा ।।
एतत्सर्वं समाख्यातं यत्पृष्टं भवता मम ।। 1.198.३० ।। ।।
</span></poem>
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे व्यासभीष्मसंवादेऽष्टनवत्यधिकशततमोऽध्यायः ।। १९८ ।।
 
[[वर्गः:भविष्यपुराणम्]]