"ऋग्वेदः सूक्तं ७.५८" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मानधाम्नस्तुविष्मान्
उत कषोदन्तिक्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरतेरवंशात ॥निरृतेरवंशात् ॥१॥
जनूश्चिद वोजनूश्चिद्वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवो.अयासःभीमासस्तुविमन्यवोऽयासः
परप्र ये महोभिरोजसोत सन्ति विश्वो वो यामनयामन्भयते भयते सवर्द्र्क ॥स्वर्दृक् ॥२॥
बर्हद वयोबृहद्वयो मघवद्भ्यो दधात जुजोषन्निन मरुतःजुजोषन्निन्मरुतः सुष्टुतिं नः ।
गतो नाध्वा वि तिराति जन्तुं परप्रसपार्हाभिरूतिभिस्तिरेत ॥स्पार्हाभिरूतिभिस्तिरेत ॥३॥
युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री ।
युष्मोतः सम्राळ उतसम्राळुत हन्ति वर्त्रंवृत्रं परप्र तद वोतद्वो अस्तु धूतयो देष्णम ॥देष्णम् ॥४॥
तानाताँ आ रुद्रस्य मीळ्हुषो विवासे कुविन नंसन्तेकुविन्नंसन्ते मरुतः पुनर्नः ।
यत सस्वर्तायत्सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम ॥तुराणाम् ॥५॥
पराप्र सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त ।
आराच्चिदआराच्चिद्द्वेषो दवेषो वर्षणोवृषणो युयोत यूयं पात ...स्वस्तिभिः सदा नः ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५८" इत्यस्माद् प्रतिप्राप्तम्