"देवीभागवतपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
| title = {{PAGENAME}}
| author = ‎
| translator =
| section =
| previous =
| next =
| year =
| notes =
}}
 
श्रीमद् देवीभागवत महापुराणम् <br />
Line २९ ⟶ ३९:
 
[http://satsangdhara.net/devi/devi-intro.htm '''देवीभागवतम्''']
 
 
प्रथमः स्कन्धः <br />
प्रथमोऽध्यायः <br />
<br />
ॐ सर्वचैतन्यरूपां तां आद्यां विद्यां च धीमहि । <br />
बुद्धिं या नः प्रचोदयात् ॥ १ ॥ <br />
शौनक उवाच - <br />
सूत सूत महाभाग धन्योऽसि पुरुषर्षभ । <br />
यदधीतास्त्वया सम्यक् पुराणसंहिताः शुभाः ॥ २ ॥ <br />
अष्टादश पुराणानि कृष्णेन मुनिनानघ । <br />
कथितानि सुदिव्यानि पठितानि त्वयानघ ॥ ३ ॥ <br />
पञ्चलक्षणयुक्तानि सरहस्यानि मानद । <br />
त्वया ज्ञातानि सर्वाणि व्यासात्सत्यवतीसुतात् ॥ ४ ॥ <br />
अस्माकं पुण्ययोगेन प्राप्तस्त्वं क्षेत्रमुत्तमम् । <br />
दिव्यं विश्वसनं पुण्यं कलिदोषविवर्जितम् ॥ ५ ॥ <br />
समाजोऽयं मुनीनां हि श्रोतुकामोऽस्ति पुण्यदाम् । <br />
पुराणसंहितां सूत ब्रूहि त्वं नं समाहितः ॥ ६ ॥ <br />
दीर्घायुर्भव सर्वज्ञ तापत्रयविवर्जितः । <br />
कथयाद्य महाभाग पुराणं ब्रह्मसम्मितम् ॥ ७ ॥ <br />
श्रोत्रेन्द्रिययुताः सूत नराः स्वादविचक्षणाः । <br />
न श्रृण्वन्ति पुराणानि वञ्चिता विधिना हि ते ॥ ८ ॥ <br />
यथा जिह्वेन्द्रियाह्लादः षड्‌रसैः प्रतिपद्यते । <br />
तथा श्रोत्रेन्द्रियाह्लादो वचोभिं सुधियां स्मृतः ॥ ९ ॥ <br />
अश्रोत्राः फणिनः कामं मुह्यन्ति हि नभोगुणैः । <br />
सकर्णा ये न शृण्वन्ति तेऽप्यकर्णाः कथं न च ॥ १० ॥ <br />
अतः सर्वे द्विजाः सौम्य श्रोतृकामाः समाहिताः । <br />
वर्तन्ते नैमिषारण्ये क्षेत्रे कलिभयार्दिताः ॥ ११ ॥ <br />
येन केनाप्युपायेन कालातिवाहनं स्मृतम् । <br />
व्यसनैरिह मूर्खाणां बुधानां शास्त्रचिन्तनैः ॥ १२ ॥ <br />
शास्त्राण्यपि विचित्राणि जल्पवादयुतानि च । <br />
त्रिविधानि पुराणानि शास्त्राणि विविधानि च । <br />
विताण्डाच्छलयुक्तानि वर्वामर्षकराणि च । <br />
नानार्थवादयुक्तानि हेतुमन्ति बृहन्ति च ॥ १३ ॥ <br />
सात्त्विकं तत्र वेदान्तं मीमांसा रजसं मतम् । <br />
तामसं न्यायशास्त्रं च हेतुवादाभियन्त्रितम् ॥ १४ ॥ <br />
तथैव च पुराणानि त्रिगुणानि कथानकैः । <br />
कथितानि त्वया सौम्य पञ्चलक्षणवन्ति च ॥ १५ ॥ <br />
तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् । <br />
कथितं यत्त्वया पूर्वं सर्वलक्षणसंयुतम् ॥ १६ ॥ <br />
उद्देशमत्रेण तदा कीर्तितं परमाद्‌भुतम् । <br />
मुक्तिप्रदं मुमुक्षूणां कामदं धर्मदं तथा ॥ १७ ॥ <br />
विस्तरेण तदाख्याहि पुराणोत्तममादरात् । <br />
श्रोतुकामा द्विजां सर्वे दिव्यं भागवतं शुभम् ॥ १८ ॥ <br />
त्वं तु जानासि धर्मज्ञ पौराणीं संहितां किल । <br />
कृष्णोक्तां गुरुभक्तत्वत् सम्यक् सत्त्वगुणाश्रयः ॥ १९ ॥ <br />
श्रुतान्यन्यानि सर्वज्ञ त्वन्मुकान्निःसृतानि च । <br />
नैव तृप्तिं व्रजामोऽद्य सुधापानेऽमरा यथा ॥ २० ॥ <br />
धिक्सुधां पिबतां सूत मुक्तिर्नैव कदाचन । <br />
पिबन्भागवतं सद्यो नरो मुच्येत सङ्कटात् ॥ २१ ॥ <br />
सुधापाननिमित्तं यत् कृता यज्ञाझ् सहस्रशः । <br />
न शान्तिमधिगच्छामः सूत सर्वात्मना वयम् ॥ २२ ॥ <br />
मखानां हि फलं स्वर्गः स्वर्गात्प्रवचनं पुनः । <br />
एवं संसारचक्रेऽस्म्निन् भ्रमणं च निरन्तरम् ॥ २३ ॥ <br />
विना ज्ञानेन सर्वज्ञ नैव मुक्तिः कदाचन । <br />
भ्रमतां कालचक्रेऽत्र नराणां त्रिगुणात्मके ॥ २४ ॥ <br />
अतः सर्वरसोपेतं पुण्यं भागवतं वद । <br />
पावनं मुक्तिदं गुह्यं मुमुक्षूणां सदा प्रियम् ॥ २५ ॥ <br />
इति श्रीमद्‌देवीभागवते महापुराणे अष्टादशसाहस्र्यां संहितायां <br />
प्रथमस्कन्धे शौनकप्रश्नो नाम प्रथमोऽध्यायः ॥ १ ॥ <br /><br />
 
[[वर्गः:पुराणानि]]
"https://sa.wikisource.org/wiki/देवीभागवतपुराणम्" इत्यस्माद् प्रतिप्राप्तम्