"ऋग्वेदः सूक्तं ७.६८" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
आ शुभ्रा यातमश्विना सवश्वा गिरो दस्रा जुजुषाणा युवाकोः |
हव्यानि च परतिभ्र्ता वीतं नः ||
पर वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे |
तिरो अर्यो हवनानि शरुतं नः ||
पर वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः |
अस्मभ्यं सूर्यावसू इयानः ||
अयं ह यद वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद युवभ्याम |
आ वल्गू विप्रो वव्र्तीत हव्यैः ||
चित्रं ह यद वां भोजनं नवस्ति नयत्रये महिष्वन्तं युयोतम |
यो वामोमानं दधते परियः सन ||
उत तयद वां जुरते अश्विना भूच्च्यवानाय परतीत्यं हविर्दे |
अधि यद वर्प इतूति धत्थः ||
उत तयं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे |
निरीं पर्षदरावा यो युवाकुः ||
वर्काय चिज्जसमानाय शक्तमुत शरुतं शयवे हूयमाना |
यावघ्न्यामपिन्वतमपो न सतर्यं चिच्छक्त्यश्विनाशचीभिः ||
एष सय कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा |
इषा तं वर्धदघ्न्या पयोभिर्यूयं पात ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६८" इत्यस्माद् प्रतिप्राप्तम्