"ऋग्वेदः सूक्तं ७.७०" इत्यस्य संस्करणे भेदः

(लघु) Yann ७, ॥ : replace
(लघु) Yann ७, । : replace
पङ्क्तिः १:
आ विश्ववाराश्विना गतं नः पर तत सथानमवाचि वां पर्थिव्याम |
अश्वो न वाजी शुनप्र्ष्ठो अस्थादा यत सेदथुर्ध्रुवसे न योनिम ॥
सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे |
यो वां समुद्रान सरितः पिपर्त्येतग्वा चिन न सुयुजा युजानः ॥
यानि सथानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु |
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता ॥
चनिष्टं देवा ओषधीष्वप्सु यद योग्या अश्नवैथे रषीणाम |
पुरूणि रत्ना दधतौ नयस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥
शुश्रुवांसा चिदश्विना पुरूण्यभि बरह्माणि चक्षाथे रषीणाम |
परति पर यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥
यो वां यज्ञो नासत्या हविष्मान कर्तब्रह्मा समर्यो भवाति |
उप पर यातं वरमा वसिष्ठमिमा बरह्माण्य रच्यन्ते युवभ्याम ॥
इयं मनीषा इयमश्विना गीरिमां सुव्र्क्तिं वर्षणा जुषेथाम |
इमा बरह्माणि युवयून्यग्मन यूयं पात ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७०" इत्यस्माद् प्रतिप्राप्तम्