"ऋग्वेदः सूक्तं ७.७०" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ विश्ववाराश्विना गतं नः परप्र तत सथानमवाचितत्स्थानमवाचि वां पर्थिव्यामपृथिव्याम्
अश्वो न वाजी शुनप्र्ष्ठोशुनपृष्ठो अस्थादा यत सेदथुर्ध्रुवसेयत्सेदथुर्ध्रुवसेयोनिम ॥योनिम् ॥१॥
सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे ।
यो वां समुद्रान सरितःसमुद्रान्सरितः पिपर्त्येतग्वा चिन नचिन्न सुयुजा युजानः ॥२॥
यानि सथानान्यश्विनास्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु ।
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्तादाशुषे वहन्ता ॥३॥
चनिष्टं देवा ओषधीष्वप्सु यद योग्यायद्योग्या अश्नवैथे रषीणामऋषीणाम्
पुरूणि रत्ना दधतौ नयस्मेन्यस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥४॥
शुश्रुवांसा चिदश्विना पुरूण्यभि बरह्माणिब्रह्माणि चक्षाथे रषीणामऋषीणाम्
परतिप्रति परप्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥५॥
यो वां यज्ञो नासत्या हविष्मान कर्तब्रह्माहविष्मान्कृतब्रह्मा समर्यो भवाति ।
उप परप्र यातं वरमा वसिष्ठमिमा बरह्माण्यब्रह्माण्यृच्यन्ते रच्यन्ते युवभ्याम ॥युवभ्याम् ॥६॥
इयं मनीषा इयमश्विना गीरिमां सुव्र्क्तिंसुवृक्तिं वर्षणावृषणा जुषेथामजुषेथाम्
इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥७॥
इमा बरह्माणि युवयून्यग्मन यूयं पात ... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७०" इत्यस्माद् प्रतिप्राप्तम्