"ऋग्वेदः सूक्तं ७.७६" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उदु जयोतिरम्र्तंज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेतअश्रेत्
करत्वाक्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनंविश्वमुषाःचक्षुराविरकर्भुवनं विश्वमुषाः ॥१॥
परप्र मे पन्था देवयाना अद्र्श्रन्नमर्धन्तोअदृश्रन्नमर्धन्तो वसुभिरिष्क्र्तासःवसुभिरिष्कृतासः
अभूदु केतुरुषसः पुरस्तात परतीच्यागादधिपुरस्तात्प्रतीच्यागादधि हर्म्येभ्यः ॥२॥
तानीदहानि बहुलान्यासनबहुलान्यासन्या या पराचीनमुदिताप्राचीनमुदिता सूर्यस्य ।
यतः परि जार इवाचरन्त्युषो दद्र्क्षेददृक्षे न पुनर्यतीव ॥३॥
इद देवानांइद्देवानां सधमाद आसन्न्र्तावानःआसन्नृतावानः कवयः पूर्व्यासः ।
गूळ्हं ज्योतिः पितरो अन्वविन्दन्सत्यमन्त्रा अजनयन्नुषासम् ॥४॥
गूळ्हं जयोतिः पितरो अन्वविन्दन सत्यमन्त्रा अजनयन्नुषासम ॥
समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते ।
ते देवानां न मिनन्ति वरतान्यमर्धन्तोव्रतान्यमर्धन्तो वसुभिर्यादमानाः ॥५॥
परतिप्रति तवात्वा सतोमैरीळतेस्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः ।
गवां नेत्री वाजपत्नी न उछोषःउच्छोषः सुजाते परथमाप्रथमा जरस्व ॥६॥
एषा नेत्री राधसः सून्र्तानामुषासूनृतानामुषा उछन्तीउच्छन्ती रिभ्यते वसिष्ठैः ।
दीर्घश्रुतं रयिमस्मे दधाना यूयं पात .स्वस्तिभिः ..सदा नः ॥७॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७६" इत्यस्माद् प्रतिप्राप्तम्