"ऋग्वेदः सूक्तं ७.७९" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वयुषाव्युषा आवः पथ्या जनानां पञ्च कषितीर्मानुषीर्बोधयन्तीक्षितीर्मानुषीर्बोधयन्ती
सुसन्द्र्ग्भिरुक्षभिर्भानुमश्रेद विसुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी चक्षसावः ॥१॥
वयञ्जतेव्यञ्जते दिवो अन्तेष्वक्तून विशोअन्तेष्वक्तून्विशो न युक्ता उषसो यतन्ते ।
सं ते गावस्तम आ वर्तयन्ति जयोतिर्यछन्तिज्योतिर्यच्छन्ति सवितेव बाहू ॥२॥
अभूदुषा इन्द्रतमा मघोन्यजीजनतमघोन्यजीजनत्सुविताय सुविताय शरवांसिश्रवांसि
वि दिवो देवी दुहिता दधात्यङगिरस्तमादधात्यङ्गिरस्तमा सुक्र्तेसुकृते वसूनि ॥३॥
तावदुषो राधो अस्मभ्यं रास्व यावत सतोत्र्भ्योयावत्स्तोतृभ्यो अरदो गर्णानागृणाना
यां तवात्वा जज्ञुर्व्र्षभस्याजज्ञुर्वृषभस्या रवेण वि दर्ळ्हस्यदृळ्हस्य दुरो अद्रेरौर्णोः ॥४॥
देवं-देवंदेवंदेवं राधसे चोदयन्त्यस्मद्र्यक सून्र्ताचोदयन्त्यस्मद्र्यक्सूनृता ईरयन्ती ।
वयुछन्तीव्युच्छन्ती नः सनये धियो धा यूयं पात ...स्वस्तिभिः सदा नः ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७९" इत्यस्माद् प्रतिप्राप्तम्