"भगवद्गीता/अर्जुनविषादयोगः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १,९७५:
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे <br/>
श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥१७॥<br/><br/>
 
== अष्टादशोऽध्याय: मोक्षसंन्यासयोग ==
ॐ<br/>
श्रीपरमात्मने नमः<br/>
'''अथाष्टादशोऽध्यायः'''
 
अर्जुन उवाच
 
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।<br/>
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥१८- १॥<br/><br/>
 
श्रीभगवानुवाच
 
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।<br/>
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥१८- २॥<br/><br/>
 
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।<br/>
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥१८- ३॥<br/><br/>
 
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।<br/>
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥१८- ४॥<br/><br/>
 
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।<br/>
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥१८- ५॥<br/><br/>
 
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।<br/>
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥१८- ६॥<br/><br/>
 
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।<br/>
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥१८- ७॥<br/><br/>
 
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।<br/>
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥१८- ८॥<br/><br/>
 
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।<br/>
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥१८- ९॥<br/><br/>
 
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।<br/>
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१८- १०॥<br/><br/>
 
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।<br/>
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥१८- ११॥<br/><br/>
 
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।<br/>
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥१८- १२॥<br/><br/>
 
पञ्चैतानि महाबाहो कारणानि निबोध मे ।<br/>
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१८- १३॥<br/><br/>
 
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।<br/>
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥१८- १४॥<br/><br/>
 
शरीरवाङ्‌मनोभिर्यत्कर्म प्रारभते नरः ।<br/>
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१८- १५॥<br/><br/>
 
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।<br/>
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥१८- १६॥<br/><br/>
 
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।<br/>
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ॥१८- १७॥<br/><br/>
 
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।<br/>
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८- १८॥<br/><br/>
 
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।<br/>
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥१८- १९॥<br/><br/>
 
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।<br/>
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥१८- २०॥<br/><br/>
 
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।<br/>
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥१८- २१॥<br/><br/>
 
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।<br/>
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥१८- २२॥<br/><br/>
 
नियतं सङ्गरहितमरागद्वेषतः कृतम् ।<br/>
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥१८- २३॥<br/><br/>
 
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः ।<br/>
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥१८- २४॥<br/><br/>
 
अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् ।<br/>
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥१८- २५॥<br/><br/>
 
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।<br/>
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥१८- २६॥<br/><br/>
 
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।<br/>
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥१८- २७॥<br/><br/>
 
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।<br/>
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥१८- २८॥<br/><br/>
 
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।<br/>
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥१८- २९॥<br/><br/>
 
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।<br/>
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥१८- ३०॥<br/><br/>
 
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।<br/>
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥१८- ३१॥<br/><br/>
 
अधर्मं धर्ममिति या मन्यते तमसावृता ।<br/>
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥१८- ३२॥<br/><br/>
 
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।<br/>
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥१८- ३३॥<br/><br/>
 
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।<br/>
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥१८- ३४॥<br/><br/>
 
यया स्वप्नं भयं शोकं विषादं मदमेव च ।<br/>
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥१८- ३५॥<br/><br/>
 
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।<br/>
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥१८- ३६॥<br/><br/>
 
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।<br/>
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥१८- ३७॥<br/><br/>
 
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।<br/>
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥१८- ३८॥<br/><br/>
 
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।<br/>
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥१८- ३९॥<br/><br/>
 
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।<br/>
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥१८- ४०॥<br/><br/>
 
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।<br/>
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥१८- ४१॥<br/><br/>
 
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।<br/>
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥१८- ४२॥<br/><br/>
 
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।<br/>
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥१८- ४३॥<br/><br/>
 
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।<br/>
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥१८- ४४॥<br/><br/>
 
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।<br/>
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥१८- ४५॥<br/><br/>
 
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।<br/>
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥१८- ४६॥<br/><br/>
 
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।<br/>
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥१८- ४७॥<br/><br/>
 
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।<br/>
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥१८- ४८॥<br/><br/>
 
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।<br/>
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥१८- ४९॥<br/><br/>
 
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।<br/>
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥१८- ५०॥<br/><br/>
 
बुद्ध्या विशुद्ध्या युक्तो धृत्यात्मानं नियम्य च ।<br/>
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥१८- ५१॥<br/><br/>
 
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।<br/>
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥१८- ५२॥<br/><br/>
 
अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् ।<br/>
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥१८- ५३॥<br/><br/>
 
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।<br/>
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥१८- ५४॥<br/><br/>
 
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।<br/>
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥१८- ५५॥<br/><br/>
 
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।<br/>
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥१८- ५६॥<br/><br/>
 
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।<br/>
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥१८- ५७॥<br/><br/>
 
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।<br/>
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥१८- ५८॥<br/><br/>
 
यदहंकारमाश्रित्य न योत्स्य इति मन्यसे ।<br/>
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥१८- ५९॥<br/><br/>
 
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।<br/>
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥१८- ६०॥<br/><br/>
 
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।<br/>
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥१८- ६१॥<br/><br/>
 
तमेव शरणं गच्छ सर्वभावेन भारत ।<br/>
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥१८- ६२॥<br/><br/>
 
इति ते ज्ञानमाख्यातं गुह्याद्‌गुह्यतरं मया ।<br/>
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥१८- ६३॥<br/><br/>
 
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।<br/>
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥१८- ६४॥<br/><br/>
 
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।<br/>
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥१८- ६५॥<br/><br/>
 
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।<br/>
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥१८- ६६॥<br/><br/>
 
इदं ते नातपस्काय नाभक्ताय कदाचन ।<br/>
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥१८- ६७॥<br/><br/>
 
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।<br/>
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥१८- ६८॥<br/><br/>
 
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।<br/>
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥१८- ६९॥<br/><br/>
 
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।<br/>
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥१८- ७०॥<br/><br/>
 
श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।<br/>
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥१८- ७१॥<br/><br/>
 
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।<br/>
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥१८- ७२॥<br/><br/>
 
अर्जुन उवाच
 
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।<br/>
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥१८- ७३॥<br/><br/>
 
संजय उवाच
 
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।<br/>
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥१८- ७४॥<br/><br/>
 
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।<br/>
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥१८- ७५॥<br/><br/>
 
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।<br/>
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥१८- ७६॥<br/><br/>
 
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।<br/>
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥१८- ७७॥<br/><br/>
 
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।<br/>
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥१८- ७८॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ॥१८॥<br/><br/>
 
[[Category:संस्कृत]]
[[Category:LC-BL]]
"https://sa.wikisource.org/wiki/भगवद्गीता/अर्जुनविषादयोगः" इत्यस्माद् प्रतिप्राप्तम्