"ऋग्वेदः सूक्तं ७.९४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १:
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः |
अभ्राद वर्ष्टिरिवाजनि ||
शर्णुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः |
ईशानापिप्यतं धियः ||
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये |
मा नो रीरधतं निदे ||
इन्द्रे अग्ना नमो बर्हत सुव्र्क्तिमेरयामहे |
धिया धेना अवस्यवः ||
ता हि शश्वन्त ईळत इत्था विप्रास ऊतये |
सबाधो वाजसातये ||
ता वां गीर्भिर्विपन्यवः परयस्वन्तो हवामहे |
मेधसाता सनिष्यवः ||
इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा |
मा नो दुःशंस ईशत ||
मा कस्य नो अररुषो धूर्तिः परणं मर्त्यस्य |
इन्द्राग्नीशर्म यछतम ||
गोमद धिरण्यवद वसु यद वामश्वावदीमहे |
इन्द्राग्नीतद वनेमहि ||
यत सोम आ सुते नर इन्द्राग्नी अजोहवुः |
सप्तीवन्ता सपर्यवः ||
उक्थेभिर्व्र्त्रहन्तमा या मन्दाना चिदा गिरा |
आङगूषैराविवासतः ||
ताविद दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम |
आभोगं हन्मना हतमुदधिं हन्मना हतम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९४" इत्यस्माद् प्रतिप्राप्तम्