"ऋग्वेदः सूक्तं ७.९४" इत्यस्य संस्करणे भेदः

(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः ।
अभ्राद्वृष्टिरिवाजनि ॥१॥
अभ्राद वर्ष्टिरिवाजनि ॥
शर्णुतंशृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः ।
ईशाना पिप्यतं धियः ॥२॥
ईशानापिप्यतं धियः ॥
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये ।
मा नो रीरधतं निदे ॥३॥
इन्द्रे अग्ना नमो बर्हत सुव्र्क्तिमेरयामहेबृहत्सुवृक्तिमेरयामहे
धिया धेना अवस्यवः ॥४॥
ता हि शश्वन्त ईळत इत्था विप्रास ऊतये ।
सबाधो वाजसातये ॥५॥
ता वां गीर्भिर्विपन्यवः परयस्वन्तोप्रयस्वन्तो हवामहे ।
मेधसाता सनिष्यवः ॥६॥
इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा ।
मा नो दुःशंस ईशत ॥७॥
मा कस्य नो अररुषो धूर्तिः परणं मर्त्यस्यप्रणङ्मर्त्यस्य
इन्द्राग्नी शर्म यच्छतम् ॥८॥
इन्द्राग्नीशर्म यछतम ॥
गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे ।
गोमद धिरण्यवद वसु यद वामश्वावदीमहे ।
इन्द्राग्नी तद्वनेमहि ॥९॥
इन्द्राग्नीतद वनेमहि ॥
यत सोमयत्सोम आ सुते नर इन्द्राग्नी अजोहवुः ।
सप्तीवन्ता सपर्यवः ॥१०॥
उक्थेभिर्व्र्त्रहन्तमाउक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा ।
आङ्गूषैराविवासतः ॥११॥
आङगूषैराविवासतः ॥
ताविद दुःशंसंताविद्दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनमरक्षस्विनम्
आभोगं हन्मना हतमुदधिं हन्मना हतमहतम् ॥१२॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९४" इत्यस्माद् प्रतिप्राप्तम्