"ऋग्वेदः सूक्तं ८.७" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
पर यद वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत |
वि पर्वतेषु राजथ ||
यदङग तविषीयवो यामं शुभ्रा अचिध्वम |
नि पर्वता अहासत ||
उदीरयन्त वायुभिर्वाश्रासः पर्श्निमातरः |
धुक्षन्तपिप्युशीमिषम ||
 
वपन्ति मरुतो मिहं पर वेपयन्ति पर्वतान |
यद यामं यान्ति वायुभिः ||
नि यद यामाय वो गिरिर्नि सिन्धवो विधर्मणे |
महे शुष्माय येमिरे ||
युष्मानु नक्तमूतये युष्मान दिवा हवामहे |
युष्मान परयत्यध्वरे ||
 
उदु तये अरुणप्सवश्चित्रा यामेभिरीरते |
वाश्रा अधिष्णुना दिवः ||
सर्जन्ति रश्मिमोजसा पन्थां सूर्याय यातवे |
ते भानुभिर्वि तस्थिरे ||
इमां मे मरुतो गिरमिमं सतोमं रभुक्षणः |
इमं मे वनता हवम ||
 
तरीणि सरांसि पर्श्नयो दुदुह्रे वज्रिणे मधु |
उत्सं कवन्धमुद्रिणम ||
मरुतो यद ध वो दिवः सुम्नायन्तो हवामहे |
आ तू न उपगन्तन ||
यूयं हि षठा सुदानवो रुद्रा रभुक्षणो दमे |
उत परचेतसो मदे ||
 
आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम |
इयर्ता मरुतो दिवः ||
अधीव यद गिरीणां यामं शुभ्रा अचिध्वम |
सुवानैर्मन्दध्व इन्दुभिः ||
एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः |
अदाभ्यस्य मन्मभिः ||
 
ये दरप्सा इव रोदसी धमन्त्यनु वर्ष्टिभिः |
उत्सं दुहन्तो अक्षितम ||
उदु सवानेभिरीरत उद रथैरुदु वायुभिः |
उत सतोमैः पर्श्निमातरः ||
येनाव तुर्वशं यदुं येन कण्वं धनस्प्र्तम |
राये सु तस्य धीमहि ||
 
इमा उ वः सुदानवो घर्तं न पिप्युषीरिषः |
वर्धान काण्वस्य मन्मभिः ||
कव नूनं सुदानवो मदथा वर्क्तबर्हिषः |
बरह्मा को वःसपर्यति ||
नहि षम यद ध वः पुरा सतोमेभिर्व्र्क्तबर्हिषः |
शर्धान रतस्य जिन्वथ ||
 
समु तये महतीरपः सं कषोणी समु सूर्यम |
सं वज्रं पर्वशो दधुः ||
वि वर्त्रं पर्वशो ययुर्वि पर्वतानराजिनः |
चक्राणा वर्ष्णि पौंस्यम ||
अनु तरितस्य युध्यतः शुष्ममावन्नुत करतुम |
अन्विन्द्रं वर्त्रतूर्ये ||
 
विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन हिरण्ययीः |
शुभ्रा वयञ्जत शरिये ||
उशना यत परावत उक्ष्णो रन्ध्रमयातन |
दयौर्न चक्रदद भिया ||
आ नो मखस्य दावने.अश्वैर्हिरण्यपाणिभिः |
देवास उप गन्तन ||
 
यदेषां पर्षती रथे परष्टिर्वहति रोहितः |
यान्ति शुभ्रा रिणन्नपः ||
सुषोमे शर्यणावत्यार्जीके पस्त्यावति |
ययुर्निचक्रया नरः ||
कदा गछाथ मरुत इत्था विप्रं हवमानम |
मार्डीकेभिर्नाधमानम ||
 
कद ध नूनं कधप्रियो यदिन्द्रमजहातन |
को वः सखित्व ओहते ||
सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः |
सतुषेहिरण्यवाशीभिः ||
ओ षु वर्ष्णः परयज्यूना नव्यसे सुविताय |
वव्र्त्यां चित्रवाजान ||
 
गिरयश्चिन नि जिहते पर्शानासो मन्यमानाः |
पर्वताश्चिन नि येमिरे ||
आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः |
धातारः सतुवते वयः ||
अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा |
ते भानुभिर्वि तस्थिरे ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.७" इत्यस्माद् प्रतिप्राप्तम्