"ऋग्वेदः सूक्तं ८.२१" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
वयमु तवामपूर्व्य सथूरं न कच्चिद भरन्तो.अवस्यवः ।
वाजे चित्रं हवामहे ॥१॥
उप तवात्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धर्षतधृषत्
तवामिदत्वामिद्ध्यवितारं धयवितारं वव्र्महेववृमहे सखाय इन्द्र सानसिमसानसिम् ॥२॥
आ याहीम इन्दवो.अश्वपतेइन्दवोऽश्वपते गोपत उर्वरापते ।
सोमं सोमपते पिब ॥३॥
वयं हि तवात्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम ।
 
या ते धामानि वर्षभवृषभ तेभिरा गहि विश्वेभिः सोमपीतये ॥४॥
वयं हि तवा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम ।
या ते धामानि वर्षभ तेभिरा गहि विश्वेभिः सोमपीतये ॥
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे ।
अभि तवामिन्द्रत्वामिन्द्र नोनुमः ॥५॥
अछाअच्छातवैनात्वैना नमसा वदामसि किं मुहुश्चिद विमुहुश्चिद्वि दीधयः ।
सन्ति कामासो हरिवो ददिषददिष्ट्वं टवं समोस्मो वयं सन्ति नो धियः ॥६॥
 
नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः ।
विद्मा पुरा परीणसः ॥७॥
विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे ।
उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति ॥८॥
यो न इदम-इदंइदमिदं पुरा परप्र वस्य आनिनाय तमु व सतुषेस्तुषे
सखाय इन्द्रमूतये ॥९॥
हर्यश्वं सत्पतिं चर्षणीसहं स हि षमाष्मा यो अमन्दत ।
 
आ तु नः स वयति गव्यमश्व्यं सतोत्र्भ्योस्तोतृभ्यो मघवा शतमशतम् ॥१०॥
हर्यश्वं सत्पतिं चर्षणीसहं स हि षमा यो अमन्दत ।
त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि ।
आ तु नः स वयति गव्यमश्व्यं सतोत्र्भ्यो मघवा शतम ॥
संस्थे जनस्य गोमतः ॥११॥
तवया ह सविद युजा वयं परति शवसन्तं वर्षभ बरुवीमहि ।
जयेम कारे पुरुहूत कारिणो.अभिकारिणोऽभि तिष्ठेम दूढ्यः ।
संस्थे जनस्य गोमतः ॥
नर्भिर्व्र्त्रंनृभिर्वृत्रं हन्याम शूशुयाम चावेरिन्द्र परप्र णो धियः ॥१२॥
जयेम कारे पुरुहूत कारिणो.अभि तिष्ठेम दूढ्यः ।
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।
नर्भिर्व्र्त्रं हन्याम शूशुयाम चावेरिन्द्र पर णो धियः ॥
युधेदापित्वमिच्छसे ॥१३॥
 
अभ्रात्र्व्यो अना तवमनापिरिन्द्र जनुषा सनादसि ।
युधेदापित्वमिछसे ॥
नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
यदा कर्णोषिकृणोषि नदनुं समूहस्यादित पितेवसमूहस्यादित्पितेव हूयसे ॥१४॥
मा ते अमाजुरो यथा मूरास इन्द्र सख्ये तवावतःत्वावतः
नि षदाम सचा सुते ॥१५॥
मा ते गोदत्र निरराम राधस इन्द्र मा ते गर्हामहिगृहामहि
दर्ळ्हादृळ्हा चिदर्यः परप्र मर्शाभ्यामृशाभ्या भर न ते दामान आदभे ॥१६॥
इन्द्रो वा घेदियन मघंघेदियन्मघं सरस्वती वा सुभगा ददिर्वसु ।
तवंत्वं वा चित्र दाशुषे ॥१७॥
चित्र इद राजाइद्राजा राजका इदन्यके यके सरस्वतीमनु ।
पर्जन्य इव ततनदततनद्धि धि वर्ष्ट्यावृष्ट्या सहस्रमयुता ददतददत् ॥१८॥
 
मा ते गोदत्र निरराम राधस इन्द्र मा ते गर्हामहि ।
दर्ळ्हा चिदर्यः पर मर्शाभ्या भर न ते दामान आदभे ॥
इन्द्रो वा घेदियन मघं सरस्वती वा सुभगा ददिर्वसु ।
तवं वा चित्र दाशुषे ॥
चित्र इद राजा राजका इदन्यके यके सरस्वतीमनु ।
पर्जन्य इव ततनद धि वर्ष्ट्या सहस्रमयुता ददत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.२१" इत्यस्माद् प्रतिप्राप्तम्