"ऋग्वेदः सूक्तं ८.२५" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
ता वां विश्वस्य गोपा देवा देवेषु यज्ञिय |
रतावाना यजसे पुतदक्षसा ||
मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः |
सनात सुजाता तनया धर्तव्रता ||
ता माता विश्ववेदसासुर्याय परमहसा |
महि जजानादितिरतावरी ||
 
महान्ता मित्रावरुणा सम्राजा देवावसुरा |
रतावानाव्र्तमा घोषतो बर्हत ||
नपाता शवसो महः सूनू दक्षस्य सुक्रतु |
सर्प्रदानू इषो वास्त्वधि कषितः ||
सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः |
नभस्वतीरा वां चरन्तु वर्ष्टयः ||
 
अधि या बर्हतो दिवो.अभि यूथेव पश्यतः |
रतावाना सम्राजा नमसे हिता ||
रतावाना नि षेदतुः साम्राज्याय सुक्रतू |
धर्तव्रता कषत्रिया कषत्रमशतुः ||
अक्ष्णश्चिद गातुवित्तरनुल्बणेन चक्षसा |
नि चिन मिषन्ता निचिरा नि चिक्यतुः ||
 
उत नो देव्यदितिरुरुष्यतां नासत्या |
उरुष्यन्तु मरुतो वर्द्धशवसः ||
ते नो नावमुरुष्यत दिवा नक्तं सुदानवः |
अरिष्यन्तो निपायुभिः सचेमहि ||
अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे |
शरुधि सवयावन सिन्धो पूर्वचित्तये ||
 
तद वार्यं वर्णीमहे वरिष्ठं गोपयत्यम |
मित्रो यत पान्ति वरुणो यदर्यमा ||
उत नः सिन्धुरपां तन मरुतस्तदश्विना |
इन्द्रो विष्णुर्मीढ्वांसः सजोषसः ||
ते हि षमा वनुषो नरो.अभिमातिं कयस्य चित |
तिग्मं नक्षोदः परतिघ्नन्ति भूर्णयः ||
 
अयमेक इत्था पुरूरु चष्टे वि विष्पतिः |
तस्य वरतान्यनु वश्चरमसि ||
अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम |
मित्रस्य वरता वरुणस्य दिर्घश्रुत ||
परि यो रश्मिना दिवो.अन्तान ममे पर्थिव्याः |
उभे आ पप्रौरोदसी महित्वा ||
 
उदु षय शरणे दिवो जयोतिरयंस्त सूर्यः |
अग्निर्न शुक्रः समिधान आहुतः ||
वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः |
ईशे हि पित्वोऽविषस्य दावने ||
तत सूर्यं रोदसी उभे दोषा वस्तोरुप बरुवे |
भोजेष्वस्मानभ्युच्चरा सदा ||
 
रज्रमुक्षण्यायने रजतं हरयाणे |
रथं युक्तमसनाम सुषामणि ||
ता मे अश्व्यानां हरीणां नितोशना |
उतो नु कर्त्व्यानां नर्वाहसा ||
समदभीषू कशावन्ता विप्रा नविष्ठया मती |
महो वाजिनावर्वन्ता सचासनम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.२५" इत्यस्माद् प्रतिप्राप्तम्