"ऋग्वेदः सूक्तं ८.२९" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङकतेयुवाञ्ज्यङ्क्ते हिरण्ययमहिरण्ययम् ॥१॥
योनिमेक आ ससाद दयोतनो.अन्तर्देवेषुद्योतनोऽन्तर्देवेषु मेधिरः ॥२॥
वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः ॥३॥
वज्रमेको बिभर्ति हस्त आहितं तेन वर्त्राणिवृत्राणि जिघ्नते ॥४॥
तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः ॥५॥
पथ एकः पीपाय तस्करो यथायथाँ एष वेद निधीनामनिधीनाम् ॥६॥
तरीण्येकत्रीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥७॥
विभिर्द्वा चरत एकया सह परप्र परवासेवप्रवासेव वसतः ॥८॥
सदो दवाद्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥९॥
अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयनसूर्यमरोचयन् ॥१०॥
 
तरीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥
विभिर्द्वा चरत एकया सह पर परवासेव वसतः ॥
सदो दवा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥
अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.२९" इत्यस्माद् प्रतिप्राप्तम्