"ऋग्वेदः सूक्तं ८.३२" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया |
मदे सोमस्य वोचत ॥
यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम |
वधीदुग्रो रिणन्नपः ॥
नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर |
कर्षे तदिन्द्र पौंस्यम ॥
 
परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि |
हुवेसुशिप्रमूतये ॥
स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः |
पुरं नशूर दर्षसि ॥
यदि मे रारणः सुत उक्थे वा दधसे चनः |
आरादुपस्वधा गहि ॥
 
वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः |
तवं नो जिन्व सोमपाः ॥
उत नः पितुमा भर संरराणो अविक्षितम |
मघवन भूरि ते वसु ॥
उत नो गोमतस कर्धि हिरण्यवतो अश्विनः |
इळाभिः सं रभेमहि ॥
 
बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये |
साधु कर्ण्वन्तमवसे ॥
यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा |
जरित्र्भ्यः पुरूवसुः ॥
स नः शक्रश्चिदा शकद दानवानन्तराभरः |
इन्द्रोविश्वाभिरूतिभिः ॥
 
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा |
तमिन्द्रमभि गायत ॥
आयन्तारं महि सथिरं पर्तनासु शरवोजितम |
भूरेरीशानमोजसा ॥
नकिरस्य शचीनां नियन्ता सून्र्तानाम |
नकिर्वक्ता नदादिति ॥
 
न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम |
न सोमो अप्रता पपे ॥
पन्य इदुप गायत पन्य उक्थानि शंसत |
बरह्मा कर्णोतपन्य इत ॥
पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः |
इन्द्रो यो यज्वनो वर्धः ॥
 
वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः |
इन्द्र पिब सुतानाम ॥
पिब सवधैनवानामुत यस्तुग्र्ये सचा |
उतायमिन्द्र यस्तव ॥
अतीहि मन्युषाविणं सुषुवांसमुपारणे |
इमं रातंसुतं पिब ॥
 
इहि तिस्रः परावत इहि पञ्च जनानति |
धेना इन्द्रावचाकशत ॥
सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः |
निम्नमापो न सध्र्यक ॥
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे |
भरासुतस्य पीतये ॥
 
य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत |
यो गोषुपक्वं धारयत ॥
अहन वर्त्रं रचीषम और्णवाभमहीशुवम |
हिमेनाविध्यदर्बुदम ॥
पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे |
देवत्तं बरह्म गायत ॥
 
यो विश्वान्यभि वरता सोमस्य मदे अन्धसः |
इन्द्रो देवेषु चेतति ॥
इह तया सधमाद्या हरी हिरण्यकेश्या |
वोळ्हामभि परयो हितम ॥
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी |
सोमपेयायवक्षतः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३२" इत्यस्माद् प्रतिप्राप्तम्