"ऋग्वेदः सूक्तं ८.३२" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र कर्तान्य रजीषिणःकृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया ।
मदे सोमस्य वोचत ॥१॥
यः सर्बिन्दमनर्शनिंसृबिन्दमनर्शनिं पिप्रुं दासमहीशुवमदासमहीशुवम्
वधीदुग्रो रिणन्नपः ॥२॥
नयर्बुदस्यन्यर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिरबृहतस्तिर
कर्षेकृषे तदिन्द्र पौंस्यमपौंस्यम् ॥३॥
प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि ।
 
हुवे सुशिप्रमूतये ॥४॥
परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि ।
स गोरश्वस्य वि वरजंव्रजं मन्दानः सोम्येभ्यः ।
हुवेसुशिप्रमूतये ॥
पुरं नशूरन शूर दर्षसि ॥५॥
स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः ।
पुरं नशूर दर्षसि ॥
यदि मे रारणः सुत उक्थे वा दधसे चनः ।
आरादुपस्वधाआरादुप स्वधा गहि ॥६॥
वयं घा ते अपि षमसिष्मसि सतोतारस्तोतार इन्द्र गिर्वणः ।
 
तवंत्वं नो जिन्व सोमपाः ॥७॥
वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः ।
उत नः पितुमा भर संरराणो अविक्षितमअविक्षितम्
तवं नो जिन्व सोमपाः ॥
मघवन्भूरि ते वसु ॥८॥
उत नः पितुमा भर संरराणो अविक्षितम ।
उत नो गोमतस कर्धिगोमतस्कृधि हिरण्यवतो अश्विनः ।
मघवन भूरि ते वसु ॥
इळाभिः सं रभेमहि ॥९॥
उत नो गोमतस कर्धि हिरण्यवतो अश्विनः ।
बृबदुक्थं हवामहे सृप्रकरस्नमूतये ।
इळाभिः सं रभेमहि ॥
साधु कृण्वन्तमवसे ॥१०॥
 
यः संस्थे चिच्छतक्रतुरादीं कर्णोतिकृणोति वर्त्रहावृत्रहा
बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये ।
जरितृभ्यः पुरूवसुः ॥११॥
साधु कर्ण्वन्तमवसे ॥
स नः शक्रश्चिदा शकद्दानवाँ अन्तराभरः ।
यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा ।
इन्द्रो विश्वाभिरूतिभिः ॥१२॥
जरित्र्भ्यः पुरूवसुः ॥
यो रायो.अवनिर्महान सुपारःरायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
स नः शक्रश्चिदा शकद दानवानन्तराभरः ।
तमिन्द्रमभि गायत ॥१३॥
इन्द्रोविश्वाभिरूतिभिः ॥
आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् ।
 
भूरेरीशानमोजसा ॥१४॥
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा ।
नकिरस्य शचीनां नियन्ता सून्र्तानामसूनृतानाम्
तमिन्द्रमभि गायत ॥
नकिर्वक्ता न दादिति ॥१५॥
आयन्तारं महि सथिरं पर्तनासु शरवोजितम ।
न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम् ।
भूरेरीशानमोजसा ॥
न सोमो अप्रता पपे ॥१६॥
नकिरस्य शचीनां नियन्ता सून्र्तानाम ।
नकिर्वक्ता नदादिति ॥
 
न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम ।
न सोमो अप्रता पपे ॥
पन्य इदुप गायत पन्य उक्थानि शंसत ।
ब्रह्मा कृणोत पन्य इत् ॥१७॥
बरह्मा कर्णोतपन्य इत ॥
पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तःवाज्यवृतः
इन्द्रो यो यज्वनो वर्धःवृधः ॥१८॥
वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः ।
 
इन्द्र पिब सुतानामसुतानाम् ॥१९॥
वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः ।
पिब सवधैनवानामुतस्वधैनवानामुत यस्तुग्र्ये सचा ।
इन्द्र पिब सुतानाम ॥
उतायमिन्द्र यस्तव ॥२०॥
पिब सवधैनवानामुत यस्तुग्र्ये सचा ।
उतायमिन्द्र यस्तव ॥
अतीहि मन्युषाविणं सुषुवांसमुपारणे ।
इमं रातंसुतंरातं सुतं पिब ॥२१॥
इहि तिस्रः परावत इहि पञ्च जनानतिजनाँ अति
 
धेना इन्द्रावचाकशत् ॥२२॥
इहि तिस्रः परावत इहि पञ्च जनानति ।
सूर्यो रश्मिं यथा सर्जासृजा तवात्वा यछन्तुयच्छन्तु मे गिरः ।
धेना इन्द्रावचाकशत ॥
निम्नमापो न सध्र्यकसध्र्यक् ॥२३॥
सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः ।
निम्नमापो न सध्र्यक ॥
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे ।
भरासुतस्यभरा सुतस्य पीतये ॥२४॥
य उद्नः फलिगं भिनन्न्यक्सिन्धूँरवासृजत् ।
 
यो गोषु पक्वं धारयत् ॥२५॥
य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत ।
अहन्वृत्रमृचीषम और्णवाभमहीशुवम् ।
यो गोषुपक्वं धारयत ॥
हिमेनाविध्यदर्बुदम् ॥२६॥
अहन वर्त्रं रचीषम और्णवाभमहीशुवम ।
प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे ।
हिमेनाविध्यदर्बुदम ॥
देवत्तं बरह्मब्रह्म गायत ॥२७॥
पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे ।
यो विश्वान्यभि वरताव्रता सोमस्य मदे अन्धसः ।
देवत्तं बरह्म गायत ॥
इन्द्रो देवेषु चेतति ॥२८॥
इह तयात्या सधमाद्या हरी हिरण्यकेश्या ।
वोळ्हामभि परयोप्रयो हितमहितम् ॥२९॥
अर्वाञ्चं तवात्वा पुरुष्टुत परियमेधस्तुताप्रियमेधस्तुता हरी ।
सोमपेयाय वक्षतः ॥३०॥
 
यो विश्वान्यभि वरता सोमस्य मदे अन्धसः ।
इन्द्रो देवेषु चेतति ॥
इह तया सधमाद्या हरी हिरण्यकेश्या ।
वोळ्हामभि परयो हितम ॥
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी ।
सोमपेयायवक्षतः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३२" इत्यस्माद् प्रतिप्राप्तम्