"ऋग्वेदः सूक्तं ८.३३" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
वयं घ तवा सुतावन्त आपो न वर्क्तबर्हिषः |
पवित्रस्यप्रस्रवणेषु वर्त्रहन परि सतोतार आसते ||
सवरन्ति तवा सुते नरो वसो निरेक उक्थिनः |
कदा सुतं तर्षाण ओक आ गम इन्द्र सवब्दीव वंसगः ||
कण्वेभिर्ध्र्ष्णवा धर्षद वाजं दर्षि सहस्रिणम |
पिशङगरूपं मघवन विचर्षणे मक्षू गोमन्तमीमहे ||
 
पाहि गायान्धसो मद इन्द्राय मेध्यातिथे |
यः सम्मिश्लोहर्योर्यः सुते सचा वज्री रथो हिरण्ययः ||
यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्ग्र्णे |
य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः ||
यो धर्षितो यो.अव्र्तो यो अस्ति शमश्रुषु शरितः |
विभूतद्युम्नश्च्यवनः पुरुष्टुतः करत्वा गौरिव शाकिनः ||
 
क ईं वेद सुते सचा पिबन्तं कद वयो दधे |
अयं यःपुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ||
दाना मर्गो न वारणः पुरुत्रा चरथं दधे |
नकिष टवा नि यमदा सुते गमो महांश्चरस्योजसा ||
य उग्रः सन्ननिष्ट्र्त सथिरो रणाय संस्क्र्तः |
यदि सतोतुर्मघवा शर्णवद धवं नेन्द्रो योषत्या गमत ||
 
सत्यमित्था वर्षेदसि वर्षजूतिर्नो.अव्र्तः |
वर्षा हयुग्र शर्ण्विषे परावति वर्षो अर्वावति शरुतः ||
वर्षणस्ते अभीशवो वर्षा कशा हिरण्ययी |
वर्षा रथो मघवन वर्षणा हरी वर्षा तवं सतक्रतो ||
वर्षा सोता सुनोतु ते वर्षन्न्र्जीपिन्ना भर |
वर्षा दधन्वे वर्षणं नदीष्वा तुभ्यं सथातर्हरीणाम ||
 
एन्द्र याहि पीतये मधु शविष्ठ सोम्यम |
नायमछा मघवा शर्णवद गिरो बरह्मोक्था च सुक्रतुः ||
वहन्तु तवा रथेष्ठामा हरयो रथयुजः |
तिरश्चिदर्यं सवनानि वर्त्रहन्नन्येषां या शतक्रतो ||
अस्माकमद्यान्तमं सतोमं धिष्व महामह |
अस्माकं ते सवना सन्तु शन्तमा मदाय दयुक्ष सोमपाः ||
 
नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति |
यो अस्मान्वीर आनयत ||
इन्द्रश्चिद घा तदब्रवीत सत्रिया अशास्यं मनः |
उतो अह करतुं रघुम ||
सप्ती चिद घा मदच्युता मिथुना वहतो रथम |
एवेद धूर्व्र्ष्ण उत्तरा ||
 
अधः पश्यस्व मोपरि सन्तरां पादकौ हर |
मा ते कषप्लकौ दर्शन सत्री हि बरह्मा बभूविथ ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३३" इत्यस्माद् प्रतिप्राप्तम्