"ऋग्वेदः सूक्तं ८.३३" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वयं घ तवात्वा सुतावन्त आपो न वर्क्तबर्हिषःवृक्तबर्हिषः
पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥१॥
पवित्रस्यप्रस्रवणेषु वर्त्रहन परि सतोतार आसते ॥
सवरन्तिस्वरन्ति तवात्वा सुते नरो वसो निरेक उक्थिनः ।
कदा सुतं तर्षाणतृषाण ओक आ गम इन्द्र सवब्दीवस्वब्दीव वंसगः ॥२॥
कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् ।
कण्वेभिर्ध्र्ष्णवा धर्षद वाजं दर्षि सहस्रिणम ।
पिशङगरूपंपिशङ्गरूपं मघवन विचर्षणेमघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥३॥
 
पाहि गायान्धसो मद इन्द्राय मेध्यातिथे ।
यः सम्मिश्लोहर्योर्यःसम्मिश्लो हर्योर्यः सुते सचा वज्री रथो हिरण्ययः ॥४॥
यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्ग्र्णेसुक्रतुर्गृणे
य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः ॥५॥
यो धर्षितोधृषितो यो.अव्र्तोयोऽवृतो यो अस्ति शमश्रुषुश्मश्रुषु शरितःश्रितः
विभूतद्युम्नश्च्यवनः पुरुष्टुतः करत्वाक्रत्वा गौरिव शाकिनः ॥६॥
क ईं वेद सुते सचा पिबन्तं कद वयोकद्वयो दधे ।
 
अयं यःपुरोयः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥७॥
क ईं वेद सुते सचा पिबन्तं कद वयो दधे ।
दाना मर्गोमृगो न वारणः पुरुत्रा चरथं दधे ।
अयं यःपुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥
नकिष्ट्वा नि यमदा सुते गमो महाँश्चरस्योजसा ॥८॥
दाना मर्गो न वारणः पुरुत्रा चरथं दधे ।
य उग्रः सन्ननिष्टृत स्थिरो रणाय संस्कृतः ।
नकिष टवा नि यमदा सुते गमो महांश्चरस्योजसा ॥
यदि सतोतुर्मघवास्तोतुर्मघवा शर्णवद धवंशृणवद्धवं नेन्द्रो योषत्या गमतगमत् ॥९॥
य उग्रः सन्ननिष्ट्र्त सथिरो रणाय संस्क्र्तः ।
सत्यमित्था वृषेदसि वृषजूतिर्नोऽवृतः ।
यदि सतोतुर्मघवा शर्णवद धवं नेन्द्रो योषत्या गमत ॥
वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥१०॥
 
वर्षणस्तेवृषणस्ते अभीशवो वर्षावृषा कशा हिरण्ययी ।
सत्यमित्था वर्षेदसि वर्षजूतिर्नो.अव्र्तः ।
वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो ॥११॥
वर्षा हयुग्र शर्ण्विषे परावति वर्षो अर्वावति शरुतः ॥
वर्षावृषा सोता सुनोतु ते वर्षन्न्र्जीपिन्नावृषन्नृजीपिन्ना भर ।
वर्षणस्ते अभीशवो वर्षा कशा हिरण्ययी ।
वर्षावृषा दधन्वे वर्षणंवृषणं नदीष्वा तुभ्यं सथातर्हरीणामस्थातर्हरीणाम् ॥१२॥
वर्षा रथो मघवन वर्षणा हरी वर्षा तवं सतक्रतो ॥
एन्द्र याहि पीतये मधु शविष्ठ सोम्यमसोम्यम्
वर्षा सोता सुनोतु ते वर्षन्न्र्जीपिन्ना भर ।
नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः ॥१३॥
वर्षा दधन्वे वर्षणं नदीष्वा तुभ्यं सथातर्हरीणाम ॥
वहन्तु तवात्वा रथेष्ठामा हरयो रथयुजः ।
 
तिरश्चिदर्यं सवनानि वर्त्रहन्नन्येषांवृत्रहन्नन्येषां या शतक्रतो ॥१४॥
एन्द्र याहि पीतये मधु शविष्ठ सोम्यम ।
अस्माकमद्यान्तमं सतोमंस्तोमं धिष्व महामह ।
नायमछा मघवा शर्णवद गिरो बरह्मोक्था च सुक्रतुः ॥
अस्माकं ते सवना सन्तु शन्तमाशंतमा मदाय दयुक्षद्युक्ष सोमपाः ॥१५॥
वहन्तु तवा रथेष्ठामा हरयो रथयुजः ।
तिरश्चिदर्यं सवनानि वर्त्रहन्नन्येषां या शतक्रतो ॥
अस्माकमद्यान्तमं सतोमं धिष्व महामह ।
अस्माकं ते सवना सन्तु शन्तमा मदाय दयुक्ष सोमपाः ॥
 
नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति ।
यो अस्मान्वीर आनयतआनयत् ॥१६॥
इन्द्रश्चिदइन्द्रश्चिद्घा घा तदब्रवीत सत्रियातदब्रवीत्स्त्रिया अशास्यं मनः ।
उतो अह करतुंक्रतुं रघुमरघुम् ॥१७॥
सप्ती चिद घाचिद्घा मदच्युता मिथुना वहतो रथमरथम्
एवेद धूर्व्र्ष्णएवेद्धूर्वृष्ण उत्तरा ॥१८॥
अधः पश्यस्व मोपरि सन्तरांसंतरां पादकौ हर ।
मा ते कशप्लकौ दृशन्स्त्री हि ब्रह्मा बभूविथ ॥१९॥
 
अधः पश्यस्व मोपरि सन्तरां पादकौ हर ।
मा ते कषप्लकौ दर्शन सत्री हि बरह्मा बभूविथ ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३३" इत्यस्माद् प्रतिप्राप्तम्