"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ७: पङ्क्तिः ७:
पुनर्भ्वौ । पुनर्भ्व ।
पुनर्भ्वौ । पुनर्भ्व ।
{{c|'''३०७ । एकाजुत्तरपदे णः । (८-४-१२)'''}}
{{c|'''३०७ । एकाजुत्तरपदे णः । (८-४-१२)'''}}
एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदि
एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिका न्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामथ्यर्यान्नित्य त्वे सिद्धे
कान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामथ्यर्यान्नित्यत्वे सिद्धे
{{rule}}
{{rule}}