"ऋग्वेदप्रातिशाख्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३०२:
तकारो जकारलकारयोस्तौ तालव्येऽघोष उदये चकारम् ॥ ४
 
छकारं तयोरुदयः शकारो न शाकल्यस्य ता वशङ्गमानि ।
रेफोष्मणोरुदययोर्मकारोऽनुस्वारं तत्परिपत्रमाहुः ॥ ५ १
 
ङकारेऽघोषोष्मपरेनतरैके ककारं टकारनकारयोस्तु ।
आहुः सकारोदययोस्तकारं ञकारे शकारपरे चकारम् ॥ ६
 
तेऽन्तःपाता अकृतसंहितानामूष्मान्तानां पटलेऽस्मिन्विधानम् ॥
चित्कम्भनेनोष्मलोपः ककुद्मान् सत्वाट्शब्दः परिपन्नापवादः ॥ ७
 
विसर्जनीय आकारमरेफी घोषवत्परः ।
"https://sa.wikisource.org/wiki/ऋग्वेदप्रातिशाख्यम्" इत्यस्माद् प्रतिप्राप्तम्