"ऋग्वेदः सूक्तं ८.३८" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यज्ञस्य हि सथस्थ रत्विजाऋत्विजा सस्नी वाजेषु कर्मसु ।
इन्द्राग्नी सोमपीतयेतस्य बोधतम् ॥१॥
इन्द्राग्नीतस्य बोधतम ॥
तोशासा रथयावाना वर्त्रहणापराजितावृत्रहणापराजिता
इन्द्राग्नी तस्य बोधतमबोधतम् ॥२॥
इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः ।
इन्द्राग्नी तस्य बोधतमबोधतम् ॥३॥
 
जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती ।
इन्द्राग्नी आ गतं नरा ॥४॥
इमा जुषेथां सवना येभिर्हव्यान्यूहथुः ।
इन्द्राग्नीाइन्द्राग्नी आ गतं नरा ॥५॥
इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम ।
इन्द्राग्नी आ गतं नरा ॥६॥
परातर्यावभिराप्रातर्यावभिरा गतं देवेभिर्जेन्यावसू ।
 
इन्द्राग्नी सोमपीतये ॥७॥
परातर्यावभिरा गतं देवेभिर्जेन्यावसू ।
श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् ।
इन्द्राग्नी सोमपीतये ॥
इन्द्राग्नी सोमपीतये ॥८॥
शयावाश्वस्य सुन्वतो.अत्रीणां शर्णुतं हवम ।
इन्द्राग्नीसोमपीतये ॥
एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
इन्द्रग्नीइन्द्राग्नी सोमपीतये ॥९॥
आहं सरस्वतीवतोरिन्द्राग्न्योरवो वर्णेवृणे
याभ्यां गायत्रमृच्यते ॥१०॥
 
आहं सरस्वतीवतोरिन्द्राग्न्योरवो वर्णे ।
याभ्यां गायत्रं रच्यते ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३८" इत्यस्माद् प्रतिप्राप्तम्