"ऋग्वेदः सूक्तं ८.४२" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
अस्तभ्नाद दयामसुरो विश्ववेदा अमिमीत वरिमाणं पर्थिव्याः |
आसीदद विश्वा भुवनानि सम्राड विश्वेत तानि वरुणस्य वरतानि ॥
एवा वन्दस्व वरुणं बर्हन्तं नमस्या धीरमम्र्तस्य गोपाम |
स नः शर्म तरिवरूथं वि यंसत पातं नो दयावाप्र्थिवी उपस्थे ॥
इमां धियं शिक्षमाणस्य देव करतुं दक्षं वरुण सं शिशाधि |
ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥
 
आ वां गरावाणो अश्विना धीभिर्विप्रा अचुच्यवुः |
नासत्या सोमपीतये नभन्तामन्यके समे ॥
यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत |
नासत्यासोमपीतये नभन्तामन्यके समे ॥
एवा वामह्व ऊतये यथाहुवन्त मेधिराः |
नासत्या सोमपीतये नभन्तामन्यके समे ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४२" इत्यस्माद् प्रतिप्राप्तम्