"ऋग्वेदः सूक्तं ८.४४" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
समिधाग्निं दुवस्यत घर्तैर्बोधयतातिथिम |
आस्मिन हव्याजुहोतन ॥
अग्ने सतोमं जुषस्व मे वर्धस्वानेन मन्मना |
परति सूक्तानि हर्य नः ॥
अग्निं दूतं पुरो दधे हव्यवाहमुप बरुवे |
देवाना सादयादिह ॥
 
उत ते बर्हन्तो अर्चयः समिधानस्य दीदिवः |
अग्ने शुक्रासीरते ॥
उप तवा जुह्वो मम घर्ताचीर्यन्तु हर्यत |
अग्ने हव्या जुषस्व नः ॥
मन्द्रं होतारं रत्विजं चित्रभानुं विभावसुम |
अग्निमीळे स उ शरवत ॥
 
परत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम |
अध्वराणामभिश्रियम ॥
जुषानो अङगिरस्तमेमा हव्यान्यानुषक |
अग्ने यज्ञं नयर्तुथा ॥
समिधान उ सन्त्य शुक्रशोच इहा वह |
चिकित्वान दैव्यं जनम ॥
 
विप्रं होतारमद्रुहं धूमकेतुं विभावसुम |
यज्ञानां केतुमीमहे ॥
अग्ने नि पाहि नस्त्वं परति षम देव रीषतः |
भिन्धि दवेषः सहस्क्र्त ॥
अग्निः परत्नेन मन्मना शुम्भानस्तन्वं सवाम |
कविर्विप्रेण वाव्र्धे ॥
 
ऊर्जो नपातमा हुवे.अग्निं पावकशोचिषम |
अस्मिन यज्ञे सवध्वरे ॥
स नो मित्रमहस्त्वमग्ने शुक्रेण सोचिषा |
देवैरा सत्सिबर्हिषि ॥
यो अग्निं तन्वो दमे देवं मर्तः सपर्यति |
तस्मा इद दीदयद वसु ॥
 
अग्निर्मूर्धा दिवः ककुत पतिः पर्थिव्या अयम |
अपां रेतांसि जिन्वति ॥
उदग्ने शुचयस्तव शुक्रा भराजन्त ईरते |
तव जयोतींष्यर्चयः ॥
ईषिषे वार्यस्य हि दात्रस्याग्ने सवर्पतिः |
सतोता सयां तव शर्मणि ॥
 
तवामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः |
तवां वर्धन्तु नो गिरः ॥
अदब्धस्य सवधावतो दूतस्य रेभतः सदा |
अग्नेः सख्यं वर्णीमहे ॥
अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः |
शुचीरोचत आहुतः ॥
 
उत तवा धीतयो मम गिरो वर्धन्तु विश्वहा |
अग्ने सख्यस्य बोधि नः ॥
यदग्ने सयामहं तवं तवं वा घा सया अहम |
सयुष टे सत्या इहाशिषः ॥
वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः |
सयाम ते सुमतावपि ॥
 
अग्ने धर्तव्रताय ते समुद्रायेव सिन्धवः |
गिरो वाश्रासीरते ॥
युवानं विश्पतिं कविं विश्वादं पुरुवेपसम |
अग्निं शुम्भामि मन्मभिः ॥
यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे |
सतोमैरिषेमाग्नये ॥
 
अयमग्ने तवे अपि जरिता भूतु सन्त्य |
तस्मै पावक मर्ळय ॥
धीरो हयस्यद्मसद विप्रो न जाग्र्विः सदा |
अग्ने दीदयसि दयवि ॥
पुराग्ने दुरितेभ्यः पुरा मर्ध्रेभ्यः कवे |
पर ण आयुर्वसो तिर ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४४" इत्यस्माद् प्रतिप्राप्तम्