"भगवद्गीता/ज्ञानविज्ञानयोगः" इत्यस्य संस्करणे भेदः

No edit summary
 
पङ्क्तिः ३:
== सप्तमोऽध्याय: ज्ञानविज्ञानयोग ==
 
<div class="verse">
ॐ<br/>
<pre>
श्रीपरमात्मने नमः<br/>
श्रीपरमात्मने नमः<br/>
'''अथ सप्तमोऽध्यायः'''
 
श्रीभगवानुवाच
 
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।<br/>
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७- १॥<br/><br/>
 
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।<br/>
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥७- २॥<br/><br/>
 
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।<br/>
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥७- ३॥<br/><br/>
 
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।<br/>
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥७- ४॥<br/><br/>
 
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।<br/>
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥७- ५॥<br/><br/>
 
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।<br/>
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥७- ६॥<br/><br/>
 
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।<br/>
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७- ७॥<br/><br/>
 
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।<br/>
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥७- ८॥<br/><br/>
 
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।<br/>
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥७- ९॥<br/><br/>
 
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।<br/>
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥७- १०॥<br/><br/>
 
बलं बलवतां चाहं कामरागविवर्जितम् ।<br/>
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥७- ११॥<br/><br/>
 
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।<br/>
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥७- १२॥<br/><br/>
 
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।<br/>
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥७- १३॥<br/><br/>
 
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।<br/>
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥७- १४॥<br/><br/>
 
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।<br/>
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥७- १५॥<br/><br/>
 
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।<br/>
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥७- १६॥<br/><br/>
 
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।<br/>
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥७- १७॥<br/><br/>
 
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।<br/>
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥७- १८॥<br/><br/>
 
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।<br/>
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥७- १९॥<br/><br/>
 
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।<br/>
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥७- २०॥<br/><br/>
 
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।<br/>
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥७- २१॥<br/><br/>
 
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।<br/>
लभते च ततः कामान्मयैव विहितान्हि तान् ॥७- २२॥<br/><br/>
 
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।<br/>
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥७- २३॥<br/><br/>
 
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।<br/>
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥७- २४॥<br/><br/>
 
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।<br/>
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥७- २५॥<br/><br/>
 
वेदाहं समतीतानि वर्तमानानि चार्जुन ।<br/>
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥७- २६॥<br/><br/>
 
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।<br/>
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥७- २७॥<br/><br/>
 
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।<br/>
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥७- २८॥<br/><br/>
 
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।<br/>
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥७- २९॥<br/><br/>
 
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।<br/>
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥७- ३०॥<br/><br/>
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे<br/>
श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७ ॥<br/>
</pre>
</div>
 
[[Category:संस्कृत]]
"https://sa.wikisource.org/wiki/भगवद्गीता/ज्ञानविज्ञानयोगः" इत्यस्माद् प्रतिप्राप्तम्