"आपस्तम्ब-श्रौतसूत्रम्/प्रश्नः १०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">10.1
सोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते यृनःयूनः स्थविरान्वानूचानानूर्ध्ववाचोऽनङ्गहीनान् १
तेभ्यः सोमं प्राह २
तं पृच्छति क ऋत्विजः के याजयन्ति कच्चिन्नाहीनः कच्चिन्न न्यस्तमार्त्विज्यं कच्चित्कल्याण्यो दक्षिणा इति छन्दोगब्राह्मणं भवति ३