No edit summary
No edit summary
पङ्क्तिः ८६:
==अभिप्रायः अपेक्षितः==
मया प्रबन्धिकाऽऽवेदनम् [[Wikisourceसम्भाषणम्:प्रशासनाधिकारी|अत्र]] कृतमस्ति । कृपया भवतः अभिप्रायं सूचयतु इति निवेद्यते । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १३:५८, २४ अक्तूबर २०१६ (UTC)
 
==पैप्पलादसंहिता==
महोदय, ग्रन्थं (scanned book) यदा निवेशयामः तदा तस्य विषयाणां पुटं न करिष्यामः । ग्रन्थस्य परिष्कारं समाप्य तस्य प्रकाशनं ([[पद्मिनीपरिणयः]])विकिस्रोतसि कुर्मः । तदा ग्रन्थवत् क्रमेण पठितुं शक्नुमः । तत्र आरम्भे विषयसूची भविष्यति । केवलं ग्रन्थस्य विषयं सङ्गृह्य ([[रामायणम्]] इव) यदा एकत्र लिखामः तदा एव विषयाणां पुटं कुर्मः । अतः कृपया एतादृशस्य ([[पैप्पलाद संहिता]]) पुटस्य निर्माणं मास्तु । अपि च पैप्पलादसंहिता इत्येतत् समस्तपदम् ।
 
संस्कृतविकिस्रोतसि द्विधा कार्यम् । मूलग्रन्थम् आरोप्य परिष्कृत्य प्रकाशनम् । मूलग्रन्थं विना विषयान् unicode मध्ये सङ्गृह्य व्यवस्थितक्रमेण आरोपणं च । द्वयमपि भिन्नम् । न योजयामः । तस्य कारणम् एतत् - ग्रन्थस्य द्वितीयाध्यायस्य आरम्भः २० तमे पुटे भवेत् । किन्तु तत्र सम्पूर्ण अध्यायः न भवति । अतः । कथासरित्सागरस्य अपि भवता एवमेव कृतम् अस्ति । स्रोतसि अव्यवस्था न भवेत् । अतः इदं निवेदनम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:०५, २५ नवम्बर २०१६ (UTC)
- [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:०५, २५ नवम्बर २०१६ (UTC)
"https://sa.wikisource.org/wiki/सदस्यसम्भाषणम्:Puranastudy" इत्यस्माद् प्रतिप्राप्तम्