"ऋग्वेदः सूक्तं ८.६५" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
यदिन्द्र परागपागुदं नयग वा हूयसे नर्भिः |
आ याहि तूयमाशुभिः ||
यद वा परस्रवणे दिवो मादयासे सवर्णरे |
यद वा समुद्रेन्धसः ||
आ तवा गीर्भिर्महामुरुं हुवे गामिव भोजसे |
इन्द्र सोमस्य पीतये ||
 
आ त इन्द्र महिमानं हरयो देव ते महः |
रथे वहन्तु बिभ्रतः ||
इन्द्र गर्णीष उ सतुषे महानुग्र ईशानक्र्त |
एहि नः सुतं पिब ||
सुतावन्तस्त्वा वयं परयस्वन्तो हवामहे |
इदं नो बर्हिरासदे ||
 
यच्चिद धि शश्वतामसीन्द्र साधारणस्त्वम |
तं तवा वयं हवामहे ||
इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः |
जुषाण इन्द्र तत पिब ||
विश्वानर्यो विपश्चितो.अति खयस्तूयमा गहि |
अस्मे धेहिश्रवो बर्हत ||
 
दाता मे पर्षतीनां राजा हिरण्यवीनाम |
मा देवा मघवा रिषत ||
सहस्रे पर्षतीनामधि शचन्द्रं बर्हत पर्थु |
शुक्रं हिरण्यमा ददे ||
नपातो दुर्गहस्य मे सहस्रेण सुराधसः |
शरवो देवेष्वक्रत ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.६५" इत्यस्माद् प्रतिप्राप्तम्