"ऋग्वेदः सूक्तं ८.७६" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ४:
<pre>
इमं नु मायिनं हुव इन्द्रमीशानमोजसा ।
मरुत्वन्तं न वृञ्जसे ॥१॥
मरुत्वन्तंन वर्ञ्जसे ॥
अयमिन्द्रो मरुत्सखा वि वर्त्रस्याभिनच्छिरःवृत्रस्याभिनच्छिरः
वज्रेण शतपर्वणा ॥२॥
वाव्र्धानोवावृधानो मरुत्सखेन्द्रो वि वर्त्रमैरयतवृत्रमैरयत्
सृजन्समुद्रिया अपः ॥३॥
सर्जन समुद्रियापः ॥
अयं ह येन वा इदं सवर्मरुत्वतास्वर्मरुत्वता जितमजितम्
 
इन्द्रेण सोमपीतये ॥४॥
अयं ह येन वा इदं सवर्मरुत्वता जितम ।
मरुत्वन्तमृजीषिणमोजस्वन्तं विरप्शिनम् ।
इन्द्रेण सोमपीतये ॥
इन्द्रं गीर्भिर्हवामहे ॥५॥
मरुत्वन्तं रजीषिणमोजस्वन्तं विरप्शिनम ।
इन्द्रं परत्नेनप्रत्नेन मन्मना मरुत्वन्तं हवामहे ।
इन्द्रं गीर्भिर्हवामहे ॥
अस्य सोमस्य पीतये ॥६॥
इन्द्रं परत्नेन मन्मना मरुत्वन्तं हवामहे ।
मरुत्वानिन्द्रमरुत्वाँ इन्द्र मीढ्वः पिबा सोमं शतक्रतो ।
अस्य सोमस्य पीतये ॥
अस्मिन्यज्ञे पुरुष्टुत ॥७॥
 
मरुत्वानिन्द्र मीढ्वः पिबा सोमं शतक्रतो ।
अस्मिन यज्ञेपुरुष्टुत ॥
तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः ।
हर्दाहृदा हूयन्त उक्थिनः ॥८॥
पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु ।
वज्रं शिशान ओजसा ॥९॥
उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः ।
सोममिन्द्र चमू सुतम् ॥१०॥
अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् ।
इन्द्र यद्दस्युहाभवः ॥११॥
वाचमष्टापदीमहं नवस्रक्तिं रतस्प्र्शमनवस्रक्तिमृतस्पृशम्
इन्द्रात्परि तन्वं ममे ॥१२॥
 
उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः ।
सोममिन्द्रचमू सुतम ॥
अनु तवा रोदसी उभे करक्षमाणमक्र्पेताम ।
इन्द्र यद दस्युहाभवः ॥
वाचमष्टापदीमहं नवस्रक्तिं रतस्प्र्शम ।
इन्द्रात परि तन्वं ममे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.७६" इत्यस्माद् प्रतिप्राप्तम्