"ऋग्वेदः सूक्तं ८.१०१" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
रधगित्थाऋधगित्था स मर्त्यः शशमे देवतातये ।
यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ॥१॥
वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा ।
ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥२॥
परप्र यो वां मित्रावरुणाजिरो दूतो अद्रवतअद्रवत्
अयःशीर्षा मदेरघुः ॥३॥
न यः सम्प्र्छेसम्पृच्छे न पुनर्हवीतवे नसंवादायन संवादाय रमते ।
तस्मान नोतस्मान्नो अद्य सम्र्तेरुरुष्यतंसमृतेरुरुष्यतं बाहुभ्यां न उरुष्यतम ॥उरुष्यतम् ॥४॥
परप्र मित्राय परार्यम्णेप्रार्यम्णे सचथ्यं रतावसोसचथ्यमृतावसो
वरूथ्यं वरुणे छन्द्यं वच सतोत्रंस्तोत्रं राजसु गायत ॥५॥
ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणामतिसॄणाम्
तेधामान्यम्र्ताते धामान्यमृता मर्त्यानामदब्धा अभि चक्षते ॥६॥
आ मे वचांस्युद्यता दयुमत्तमानिद्युमत्तमानि कर्त्वा ।
उभा यातं नासत्या सजोषसा परतिप्रति हव्यानि वीतये ॥७॥
रातिं यद वामरक्षसंयद्वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू ।
पराचींप्राचीं होत्रां परतिरन्तावितंप्रतिरन्तावितं नरा गर्णानागृणाना जमदग्निना ॥८॥
आ नो यज्ञं दिविस्प्र्शंदिविस्पृशं वायो याहि सुमन्मभिः ।
अन्तः पवित्र उपरि शरीणानो.अयंश्रीणानोऽयं शुक्रो अयामि ते ॥९॥
वेत्यध्वर्युः पथिभी रजिष्ठैः परतिप्रति हव्यानि वीतये ।
अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम ॥गवाशिरम् ॥१०॥
बण्महाँ असि सूर्य बळादित्य महाँ असि ।
बण महानसि सूर्य बळ आदित्य महानसि ।
महस्ते सतो महिमा पनस्यते.अद्धापनस्यतेऽद्धा देव महानसिमहाँ असि ॥११॥
बटबट् सुर्यसूर्य शरवसाश्रवसा महानसिमहाँ असि सत्रा देव महानसिमहाँ असि
मह्नादेवानामसुर्यःमह्ना देवानामसुर्यः पुरोहितो विभु जयोतिरदाभ्यम ॥ज्योतिरदाभ्यम् ॥१२॥
इयं या नीच्यर्किणी रूपा रोहिण्या कर्ताकृता
चित्रेव परत्यदर्श्यायत्यन्तर्दशसुप्रत्यदर्श्यायत्यन्तर्दशसु बाहुषु ॥१३॥
परजाप्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे ।
बर्हद धबृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश ॥१४॥
माता रुद्राणां दुहिता वसूनां सवसादित्यानामम्र्तस्यस्वसादित्यानाममृतस्य नाभिः ।
परप्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥१५॥
वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानामविश्वाभिर्धीभिरुपतिष्ठमानाम्
देवीं देवेभ्यः पर्येयुषीं गामा माव्र्क्तमावृक्त मर्त्यो दभ्रचेताः ॥१६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१०१" इत्यस्माद् प्रतिप्राप्तम्