"रामायणम्/अयोध्याकाण्डम्/सर्गः २" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥'''<BR><BR>
 
<div class="verse">
<pre>
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।<BR>
हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥२-२-१॥<BR><BR>
Line ७ ⟶ १०:
दुन्धुभिस्वनकल्पेन गम्भीरेणानुनादिना ।<BR>
स्वरेण महता राजा जीमूत इव नादयन् ॥२-२-२॥<BR>
 
राजलक्षणयुक्तेन कान्तेनानुपमेन च ।<BR>
उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥२-२-३॥<BR><BR>
Line ५७ ⟶ ६१:
तस्य धर्मार्थविदुषो भावमाजञाय सर्वशः ।<BR>
ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥२-२-१९॥<BR>
 
समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ।<BR>
ऊचुश्च मनसा जञात्वा वृद्धं दशरथं नृपम् ॥२-२-२०॥<BR><BR>
Line ९५ ⟶ १००:
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ।<BR>
प्रियवादी च भूतानाम् सत्यवादी च राघवः ॥२-२-३२॥<BR>
 
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।<BR>
तेना स्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ॥२-२-३३॥<BR><BR>
Line १०६ ⟶ ११२:
द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ।<BR>
यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥२-२-३६॥<BR>
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ।<BR><BR>
 
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ।<BR><BR>
संग्रामात्पुनरागम्य कुङ्जरेण रथेन वा ॥२-२-३७॥<BR>
 
पौरान् स्वजनवन्नित्यम् कुशलं परिपृच्छति ।<BR>
पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥२-२-३८॥<BR>
निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ।<BR><BR>
 
निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ।<BR><BR>
शुश्रूषन्ते च वः शिष्याः कचित्कर्मसु दंशिताः ॥२-२-३९॥<BR>
इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ।<BR><BR>
 
इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ।<BR><BR>
व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥२-२-४०॥<BR>
उत्सवेषु च सर्वेषु पितेव परितुष्यति ।<BR><BR>
 
उत्सवेषु च सर्वेषु पितेव परितुष्यति ।<BR><BR>
सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ॥२-२-४१॥<BR>
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ।<BR><BR>
 
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ।<BR><BR>
सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ॥२-२-४२॥<BR>
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।<BR><BR>
 
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।<BR><BR>
सुभ्रूरायतताम्राक्ष्हस्साक्ष्हाद्विष्णुरिव स्वयम् ॥२-२-४३॥<BR>
रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ।<BR><BR>
 
रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ।<BR><BR>
प्रजापालनतत्त्वजञो न रागोपहतेन्द्रियः ॥२-२-४४॥<BR>
शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् ।<BR><BR>
 
शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् ।<BR><BR>
नाऽस्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥२-२-४५॥<BR>
हन्त्येव नियमाद्वध्यानवध्ये च न कुप्यति ।<BR><BR>
 
हन्त्येव नियमाद्वध्यानवध्ये च न कुप्यति ।<BR><BR>
युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥२-२-४६॥<BR>
 
शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् ।<BR>
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥२-२-४७॥<BR><BR>
Line १४६ ⟶ १५४:
बलमारोग्यमायुश्च रामस्य विदितात्मनः ।<BR>
देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥२-२-५०॥<BR>
 
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा ।<BR>
आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥२-२-५१॥<BR><BR>
Line १५४ ⟶ १६३:
तेषामायाचितं देव त्वत्प्रसादा त्समृद्ध्यताम् ।<BR>
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ॥२-२-५३॥<BR>
पश्यामो यौवराज्यस्थं तव राजोत्तमाऽअत्मजम् ।<BR><BR>
 
पश्यामो यौवराज्यस्थं तव राजोत्तमाऽअत्मजम् ।<BR><BR>
तं देवदेवोपममात्मजं ते ।<BR>
सर्वस्य लोकस्य हिते निविष्टम् ।<BR>
Line १६३ ⟶ १७२:
॥<BR>
इति श्रीमद्रामायणे अयोध्यकान्डे द्वितीय सर्गः ॥<BR><BR>
</pre>
 
</div>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥'''<BR><BR>