"रामायणम्/अयोध्याकाण्डम्/सर्गः २" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥'''<BR><BR>
 
<div class="verse">
<pre>
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।<BR>
हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥२-२-१॥<BR><BR>
 
दुन्धुभिस्वनकल्पेन गम्भीरेणानुनादिना ।<BR>
स्वरेण महता राजा जीमूत इव नादयन् ॥२-२-२॥<BR>
 
राजलक्षणयुक्तेन कान्तेनानुपमेन च ।<BR>
उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥२-२-३॥<BR><BR>
 
विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।<BR>
पूर्वकैर्मम राजेन्द्रैस्सुतवत् परिपालितम् ॥२-२-४॥<BR><BR>
 
सोऽहमिक्ष्ह्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् ।<BR>
श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥२-२-५॥<BR><BR>
 
मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।<BR>
प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥२-२-६॥<BR><BR>
 
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।<BR>
पाण्दुरस्यातपत्रस्य च्छायायां जरितं मया ॥२-२-७॥<BR><BR>
 
प्राप्य वर्षसहस्राणि बहू न्यायूंषि जीवतः ।<BR>
जीर्णस्यास्य शरीरस्य विश्रान्ति मभिरोचये ॥२-२-८॥<BR><BR>
 
राजप्रभावजुष्टाम् हि दुर्वहामजितेन्द्रियैः ।<BR>
परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥२-२-९॥<BR><BR>
 
सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।<BR>
सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥२-२-१०॥<BR><BR>
 
अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।<BR>
पुरन्दरसमो वीर्ये रामः परपुरंजयः ॥२-२-११॥<BR><BR>
 
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।<BR>
यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥२-२-१२॥<BR><BR>
 
अनुरूपः स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः ।<BR>
त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥२-२-१३॥<BR><BR>
 
अनेन श्रेयसा सद्यः सम्योज्यैवमिमां महीम् ।<BR>
गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥२-२-१४॥<BR><BR>
 
यदीदम् मेऽनुरूपार्धं मया साधु सुमन्त्रितम् ।<BR>
भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥२-२-१५॥<BR><BR>
 
यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ।<BR>
अन्या मद्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥२-२-१६॥<BR><BR>
 
इति बृवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् ।<BR>
वृष्तिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥२-२-१७॥<BR><BR>
 
स्निग्धोऽनुनादी सम्जजञे तत्र हर्षसमीरितः ।<BR>
जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ॥२-२-१८॥<BR><BR>
 
तस्य धर्मार्थविदुषो भावमाजञाय सर्वशः ।<BR>
ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥२-२-१९॥<BR>
 
समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ।<BR>
ऊचुश्च मनसा जञात्वा वृद्धं दशरथं नृपम् ॥२-२-२०॥<BR><BR>
 
अनेकवर्षसाहस्रो वृद्धस्त्त्वमसि पार्थिव ।<BR>
स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥२-२-२१॥<BR><BR>
 
इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।<BR>
गजेन महता यान्तं रामं छत्रावृताननम् ॥२-२-२२॥<BR><BR>
 
इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।<BR>
अजानन्निव जिजञासुरिदं वचनमब्रवीत् ॥२-२-२३॥<BR><BR>
 
श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ।<BR>
राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः ॥२-२-२४॥<BR><BR>
 
कथं नु मयि धर्मेण पृथिवीमनुशासति ।<BR>
भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥२-२-२५॥<BR><BR>
 
ते तमूचुर्महात्मानं पौरजानपदैः सह ।<BR>
बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥२-२-२६॥<BR><BR>
 
गुणान् गुणवतो देव देवकल्पस्य धीमतः ।<BR>
प्रियानानन्ददान् कृत्स्नान् प्रवक्ष्यामोऽद्यतान् शृणु ॥२-२-२७॥<BR><BR>
 
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।<BR>
इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥२-२-२८॥<BR><BR>
 
रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।<BR>
साक्ष्हाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥२-२-२९॥<BR><BR>
 
प्रजासुखत्वे चन्द्रस्य वसुधायाः क्ष्हमागुणैः ।<BR>
बुध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥२-२-३०॥<BR><BR>
 
धर्मजजञः सत्यसन्धश्च शीलवाननसूयकः ।<BR>
क्षान्तः सान्त्वयिता श्लक्ष्ह्णः कृतजञो विजितेन्द्रियः ॥२-२-३१॥<BR><BR>
 
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ।<BR>
प्रियवादी च भूतानाम् सत्यवादी च राघवः ॥२-२-३२॥<BR>
 
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।<BR>
तेना स्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ॥२-२-३३॥<BR><BR>
 
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ।<BR>
सम्यग्विद्याव्रतस्नातो यथवत्साङ्गवेदवित् ॥२-२-३४॥<BR><BR>
 
गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ।<BR>
कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥२-२-३५॥<BR><BR>
 
द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ।<BR>
यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥२-२-३६॥<BR>
 
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ।<BR><BR>
संग्रामात्पुनरागम्य कुङ्जरेण रथेन वा ॥२-२-३७॥<BR>
 
पौरान् स्वजनवन्नित्यम् कुशलं परिपृच्छति ।<BR>
पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥२-२-३८॥<BR>
 
निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ।<BR><BR>
शुश्रूषन्ते च वः शिष्याः कचित्कर्मसु दंशिताः ॥२-२-३९॥<BR>
 
इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ।<BR><BR>
व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥२-२-४०॥<BR>
 
उत्सवेषु च सर्वेषु पितेव परितुष्यति ।<BR><BR>
सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ॥२-२-४१॥<BR>
 
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ।<BR><BR>
सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ॥२-२-४२॥<BR>
 
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।<BR><BR>
सुभ्रूरायतताम्राक्ष्हस्साक्ष्हाद्विष्णुरिव स्वयम् ॥२-२-४३॥<BR>
 
रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ।<BR><BR>
प्रजापालनतत्त्वजञो न रागोपहतेन्द्रियः ॥२-२-४४॥<BR>
 
शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् ।<BR><BR>
नाऽस्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥२-२-४५॥<BR>
 
हन्त्येव नियमाद्वध्यानवध्ये च न कुप्यति ।<BR><BR>
युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥२-२-४६॥<BR>
 
शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् ।<BR>
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥२-२-४७॥<BR><BR>
 
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ।<BR>
लोकपालोपमं नाथमकामयत मेदिनी ॥२-२-४८॥<BR><BR>
 
वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव ।<BR>
दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥२-२-४९॥<BR><BR>
 
बलमारोग्यमायुश्च रामस्य विदितात्मनः ।<BR>
देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥२-२-५०॥<BR>
 
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा ।<BR>
आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥२-२-५१॥<BR><BR>
 
स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ।<BR>
सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ॥२-२-५२॥<BR><BR>
 
तेषामायाचितं देव त्वत्प्रसादा त्समृद्ध्यताम् ।<BR>
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ॥२-२-५३॥<BR>
 
पश्यामो यौवराज्यस्थं तव राजोत्तमाऽअत्मजम् ।<BR><BR>
तं देवदेवोपममात्मजं ते ।<BR>
सर्वस्य लोकस्य हिते निविष्टम् ।<BR>
हिताय नः क्ष्हिप्रमुदारजुष्टं ।<BR>
मुदाभिषेक्तुम् वरद त्व मर्हसि ॥२-२-५४॥<BR><BR>
 
<BR>
इति श्रीमद्रामायणे अयोध्यकान्डे द्वितीय सर्गः ॥<BR><BR>
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥'''<BR><BR>