"रामायणम्/बालकाण्डम्/सर्गः ६७" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्षष्ठितमःसप्तषष्ठितमः सर्गः ॥१-६६॥६७॥'''<BR><BR>
 
जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।<BR>
ततः प्रभाते विमले कृत कर्मा नराधिपः ।<BR>
धनुर् दर्शय रामाय इति ह उवाच पार्थिवम् ॥१-६७-१॥<BR><BR>
विश्वामित्रम् महात्मानम् आजुहाव स राघवम् ॥१-६६-१॥<BR><BR>
 
ततः स राजा जनकः सचिवान् व्यादिदेश ह ।<BR>
तम् अर्चयित्वा धर्माअत्मा शास्त्र दृष्टेन कर्मणा ।<BR>
धनुर् आनीयताम् दिव्यम् गन्ध माल्य अनुलेपितम् ॥१-६७-२॥<BR><BR>
राघवौ च महात्मानौ तदा वाक्यम् उवाच ह ॥१-६६-२॥<BR><BR>
 
जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरम् ।<BR>
भगवन् स्वागतम् ते अस्तु किम् करोमि तव अनघ ।<BR>
तत् धनुः पुरतः कृत्वा निर्जग्मुः अमित औजसः ॥१-६७-३॥<BR>
भवान् आज्ञापयतु माम् आज्ञाप्यो भवता हि अहम् ॥१-६६-३॥<BR><BR>
नृणाम् शतानि पंचाशत् व्यायतानाम् महात्मनाम् ।<BR>
मंजूषाम् अष्ट चक्राम् ताम् समूहुः ते कथंचन ॥१-६७-४॥<BR><BR>
 
ताम् आदाय तु मंजूषाम् आयसीम् यत्र तत् धनुः ।<BR>
एवम् उक्तः स धर्मात्मा जनकेन महात्मना ।<BR>
सुरोपमम् ते जनकम् ऊचुः नृपति मन्त्रिणः ॥१-६७-५॥<BR><BR>
प्रत्युवाच मुनिर् वीरम् वाक्यम् वाक्य विशारदः ॥१-६६-४॥<BR><BR>
 
इदम् धनुर् वरम् राजन् पूजितम् सर्व राजभिः ।<BR>
पुत्रौ दशरथस्य इमौ क्षत्रियौ लोक विश्रुतौ ।<BR>
मिथिला अधिप राज इन्द्र दर्शनीयम् यत् इच्छसि ॥१-६७-६॥<BR><BR>
द्रष्टु कामौ धनुः श्रेष्ठम् यत् एतत् त्वयि तिष्ठति ॥१-६६-५॥<BR><BR>
 
तेषाम् नृपो वचः श्रुत्वा कृत अंजलिः अभाषत ।<BR>
एतत् दर्शय भद्रम् ते कृत कामौ नृप आत्मजौ ।<BR>
विश्वामित्रम् महात्मानम् तौ उभौ राम लक्ष्मणौ ॥१-६७-७॥<BR><BR>
दर्शनात् अस्य धनुषो यथा इष्टम् प्रतियास्यतः ॥१-६६-६॥<BR><BR>
 
इदम् धनुर् वरम् ब्रह्मन् जनकैः अभिपूजितम् ।<BR>
एवम् उक्तः तु जनकः प्रत्युवाच महामुनिम् ।<BR>
राजभिः च महा वीर्यैः अशक्तैः पूरितम् तदा ॥१-६७-८॥<BR><BR>
श्रूयताम् अस्य धनुषो यत् अर्थम् इह तिष्ठति ॥१-६६-७॥<BR><BR>
 
न एतत् सुर गणाः सर्वे स असुरा न च राक्षसाः ।<BR>
देवरात इति ख्यातो निमेः ज्येष्ठो मही पतिः ।<BR>
गंधर्व यक्ष प्रवराः स किन्नर महोरगाः ॥१-६७-९॥<BR>
न्यासो अयम् तस्य भगवन् हस्ते दत्तो महात्मना ॥१-६६-८॥<BR><BR>
क्व गतिः मानुषाणाम् च धनुषो अस्य प्रपूरणे ।<BR>
आरोपणे समायोगे वेपने तोलने अपि वा ॥१-६७-१०॥<BR><BR>
 
तत् एतत् धनुषाम् श्रेष्ठम् आनीतम् मुनिपुंगव ।<BR>
दक्ष यज्ञ वधे पूर्वम् धनुः आयम्य वीर्यवान् ।<BR>
दर्शय एतत् महाभाग अनयोः राज पुत्रयोः ॥१-६७-११॥<BR><BR>
रुद्रः तु त्रिदशान् रोषात् स लीलम् इदम् अब्रवीत् ॥१-६६-९॥<BR><BR>
 
विश्वामित्रः स रामः तु श्रुत्वा जनक भाषितम् ।<BR>
यस्मात् भाग अर्थिनो भागान् न अकल्पयत मे सुराः ।<BR>
वत्स राम धनुः पश्य इति राघवम् अब्रवीत् ॥१-६७-१२॥<BR><BR>
वर अंगानि महाअर्हाणि धनुषा शातयामि वः ॥१-६६-१०॥<BR><BR>
 
महर्षेः वचनात् रामो यत्र तिष्ठति तत् धनुः ।<BR>
ततो विमनसः सर्वे देवा वै मुनिपुंगव ।<BR>
मंजूषाम् ताम् अपावृत्य दृष्ट्वा धनुः अथ अब्रवीत् ॥१-६७-१३॥<BR><BR>
प्रसादयन्ति देवेशम् तेषाम् प्रीतो अभवत् भवः ॥१-६६-११॥<BR><BR>
 
इदम् धनुर्वरम् ब्रह्मन् संस्पृशामि इह पाणिना ।<BR>
प्रीति युक्तः तु सर्वेषाम् ददौ तेषाम् महात्मनाम् ।<BR>
यत्नवान् च भविष्यामि तोलने पूरणे अपि वा ॥१-६७-१४॥<BR><BR>
तत् एतत् देवदेवस्य धनू रत्नम् महात्मनः ॥१-६६-१२॥<BR>
न्यासभूतम् तदा न्यस्तम् अस्माकम् पूर्वजे विभो ।<BR><BR>
 
बाढम् इति एव तम् राजा मुनिः च समभाषत ।<BR>
अथ मे कृषतः क्षेत्रम् लांगलात् उत्थिता मम ॥१-६६-१३॥<BR>
लीलया स धनुर् मध्ये जग्राह वचनात् मुनेः ॥१-६७-१५॥<BR><BR>
क्षेत्रम् शोधयता लब्ध्वा नाम्ना सीता इति विश्रुता ।<BR><BR>
 
पश्यताम् नृ सहस्राणाम् बहूनाम् रघुनंदनः ।<BR>
भू तलात् उत्थिता सा तु व्यवर्धत मम आत्मजा ॥१-६६-१४॥<BR>
आरोपयत् स धर्मात्मा स लीलम् इव तत् धनुः ॥१-६७-१६॥<BR><BR>
वीर्य शुल्का इति मे कन्या स्थापिता इयम् अयोनिजा ।<BR><BR>
 
आरोपयित्वा मौर्वीम् च पूरयामास वीर्यवान् ।<BR>
भूतलात् उत्थिताम् ताम् तु वर्धमानाम् मम आत्मजाम् ॥१-६६-१५॥<BR>
तत् बभंज धनुर् मध्ये नरश्रेष्ठो महायशाः ॥१-६७-१७॥<BR><BR>
वरयामासुः आगम्य राजानो मुनिपुंगव ।<BR><BR>
 
तस्य शब्दो महान् आसीत् निर्घात सम निःस्वनः ।<BR>
तेषाम् वरयताम् कन्याम् सर्वेषाम् पृथिवीक्षिताम् ॥१-६६-१६॥<BR>
भूमि कंपः च सुमहान् पर्वतस्य इव दीर्यतः ॥१-६७-१८॥<BR><BR>
वीर्य शुल्का इति भगवन् न ददामि सुताम् अहम् ।<BR><BR>
 
निपेतुः च नराः सर्वे तेन शब्देन मोहिताः ।<BR>
ततः सर्वे नृपतयः समेत्य मुनिपुंगव ॥१-६६-१७॥<BR>
व्रजयित्वा मुनि वरम् राजानम् तौ च राघवौ ॥१-६७-१९॥<BR><BR>
मिथिलाम् अभ्युपागम्य वीर्यम् जिज्ञासवः तदा ।<BR><BR>
 
प्रति आश्वस्तो जने तस्मिन् राजा विगत साध्वसः ।<BR>
तेषाम् जिज्ञासमानानाम् शैवम् धनुः उपाहृतम् ॥१-६६-१८॥<BR>
उवाच प्रांजलिः वाक्यम् वाक्यज्ञो मुनिपुंगवम् ॥१-६७-२०॥<BR><BR>
न शेकुः ग्रहणे तस्य धनुषः तोलने अपि वा ।<BR><BR>
 
भगवन् दृष्ट वीर्यो मे रामो दशरथ आत्मजः ।<BR>
तेषाम् वीर्यवताम् वीर्यम् अल्पम् ज्ञात्वा महामुने ॥१-६६-१९॥<BR>
अति अद्भुतम् अचिंत्यम् च अतर्कितम् इदम् मया ॥१-६७-२१॥<BR><BR>
प्रत्याख्याता नृपतयः तन् निबोध तपोधन ।<BR><BR>
 
जनकानाम् कुले कीर्तिम् आहरिष्यति मे सुता ।<BR>
ततः परम कोपेन राजानो मुनिपुंगव ॥१-६६-२०॥<BR>
सीता भर्तारम् आसाद्य रामम् दशरथ आत्मजम् ॥१-६७-२२॥<BR><BR>
अरुन्धन् मिथिलाम् सर्वे वीर्य संदेहम् आगताः ।<BR><BR>
 
मम सत्या प्रतिज्ञा सा वीर्य शुल्का इति कौशिक ।<BR>
आत्मानम् अवधूतम् ते विज्ञाय मुनिपुंगव ॥१-६६-२१॥<BR>
सीता प्राणैः बहुमता देया रामाय मे सुता ॥१-६७-२३॥<BR><BR>
रोषेण महता आविष्टाः पीडयन् मिथिलाम् पुरीम् ।<BR><BR>
 
भवतो अनुमते ब्रह्मन् शीघ्रम् गच्छंतु मंत्रिणः ।<BR>
ततः संवत्सरे पूर्णे क्षयम् यातानि सर्वशः ॥१-६६-२२॥<BR>
मम कौशिक भद्रम् ते अयोध्याम् त्वरिता रथैः ॥१-६७-२४॥<BR><BR>
साधनानि मुनिश्रेष्ठ ततो अहम् भृश दुःखितः ।<BR><BR>
 
राजानम् प्रश्रितैः वाक्यैः आनयंतु पुरम् मम ।<BR>
ततो देव गणान् सर्वान् तपसा अहम् प्रसादयम् ॥१-६६-२३॥<BR>
प्रदानम् वीर्य शुक्लायाः कथयंतु च सर्वशः ॥१-६७-२५॥<BR><BR>
ददुः च परम प्रीताः चतुरंग बलम् सुराः ।<BR><BR>
 
मुनि गुप्तौ च काकुत्स्थौ कथयंतु नृपाय वै ।<BR>
ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ॥१-६६-२४॥<BR>
प्रीति युक्तम् तु राजानम् आनयंतु सु शीघ्र गाः ॥१-६७-२६॥<BR><BR>
अवीर्या वीर्य संदिग्धा स अमात्याः पाप कारिणः ।<BR><BR>
 
कौशिकः च तथा इति आह राजा च आभाष्य मंत्रिणः
तत् एतत् मुनिशार्दूल धनुः परम भास्वरम् ॥१-६६-२५॥<BR>
।<BR>
राम लक्ष्मणयोः च अपि दर्शयिष्यामि सुव्रत ।<BR><BR>
अयोध्याम् प्रेषयामास धर्मात्मा कृत शासनान् ।<BR>
यथा वृत्तम् समाख्यातुम् आनेतुम् च नृपम् तथा ॥१-६७-२७॥<BR><BR>
 
यदि अस्य धनुषो रामः कुर्यात् आरोपणम् मुने ।<BR>
सुताम् अयोनिजाम् सीताम् दद्याम् दाशरथेः अहम् ॥१-६६-२६॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥'''<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥'''<BR><BR>
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_६७" इत्यस्माद् प्रतिप्राप्तम्