"विष्णुपुराणम्/प्रथमांशः/अध्यायः १५" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{श्रीविष्णुपुराणम्-प्रथमांशः}}
<poem><span style="font-size: 14pt; line-height: 200%">श्रीपराशर उवाच
<poem>
तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
पराशार उवाच ।
अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ १,१५.१ ॥
तपश्वरत्सु पृथिवीं प्रचेतः सु महीरुहाः ।
नाशकन्मरुतो वातुं वृतं खमभवद्द्रुमैः ।
अरक्ष्यमाणामाबव्रर्बभूवाथ प्रजाक्ष्यः ।। १ ।।
दशवर्षसहस्राणि न शकुश्चेष्टितुं प्रजाः ॥ १,१५.२ ॥
 
तान्दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः ।
नाशक्‌न्मारुतो वातु वृतं खमभवद् द्रु मैः ।
मुखेभ्यो वायुमग्निं च तेऽसृजन् जातमन्यवः ॥ १,१५.३ ॥
दसवर्षसहस्त्राणि न शेकुश्चेष्टितं प्रजाः ।। २ ।।
उन्मूलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् ।
 
तानग्निरदहद्घोरस्तत्राभूद्द्रुमसंक्षयः ॥ १,१५.४ ॥
तदू दृष्ट्वा जलनिष्कान्ताः सर्व्वै क्रु द्धाः प्रचेतसः ।
द्रुमक्षयमथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु ।
मुकेभ्यो वायुमग्रिञ्च तेष़सृजन् जातमन्यवः ।। ३ ।।
उपगम्याब्रवीदेतान्राजा सोमः प्रजापतीन् ॥ १,१५.५ ॥
 
कोपं यच्छत राजानः शृणुध्वञ्च वचो मम ।
उन्मूलानथ तान् वृक्षान् कृत्वा वायुरशोषयत् ।
सन्धानं वः करिष्यामि सह क्षितिरुहैरहम् ॥ १,१५.६ ॥
तानग्रिरदहदू घोरस्तत्राभूदू द्रु मसंक्षयः ।। ४ ।।
रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी ।
 
भविष्यज्जानता पूर्वं मया गोभिर्विवर्धिता ॥ १,१५.७ ॥
द्रु मक्षयमथो दृष्ट्वा किञ्चिच्छिष्टषु शाखिषु ।
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता ।
उपागम्यब्रवीदेतान् राजा सोमः प्रजापतीन् ।। ५ ।।
भार्या वोऽस्तु महाभागा ध्रुवं वंशविवर्धिनी ॥ १,१५.८ ॥
 
युष्माकं तेज सोर्धेन मम चार्धेन तेजसः ।
कोपं यच्छत राजानः श्वृणुध्वञ्च वचो मम ।
अस्यामुत्पत्स्यते विद्वान्दक्षोनाम प्रजापतिः ॥ १,१५.९ ॥
सन्धानं वः करिष्यामि सह क्षितिरुहैरहम् ।। ६ ।।
मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै ।
 
तेजसाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ १,१५.१० ॥
रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी ।
कण्डुर्नाम मुनिः पूर्वमासीद्वेदविदां वरः ।
भविष्यं जानता पूर्व्वं मया गोभिर्व्विवर्द्धिता ।। ७ ।।
मुरम्ये गोमतीतीरे म तेपे परमं तपः ॥ १,१५.११ ॥
 
तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः ।
मारिषा नाम नान्मैषा वृक्षणामिति निर्म्मिता ।
प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥ १,१५.१२ ॥
बार्या वोऽस्तु महाभागा ध्रु वं वंशविवर्द्धिनी ।। ८ ।।
क्षोभितः स तया सार्धं वर्षाणामधिकं शतम् ।
 
अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥ १,१५.१३ ॥
युष्माकं तेजसोऽर्द्धैन मम चार्द्धेन तेजसः ।
तं सा प्राह महाभाग गन्तुमिच्छाम्यहं दिवम् ।
अस्यामुतूपतूस्यते विद्रान् दक्षो नाम प्रजापतिः ।। ९ ।।
प्रसादसुमुखो ब्रह्मन्ननुज्ञां दातुमर्हसि ॥ १,१५.१४ ॥
 
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः ।
मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै ।
दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत ॥ १,१५.१५ ॥
अग्रिनाग्रिसमो भूयः प्रजाः संवर्द्धयिष्यति ।। १० ।।
एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः ।
 
बुभुजे विषयांस्तन्वी तेन साकं महात्मना ॥ १,१५.१६ ॥
कण्डुर्नाम मुनिः पूर्व्वमासीद् वेदविदां वरः ।
अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् ।
सुरम्ये गोमतीतीरे स तेपे परमं तपः ।। ११ ।।
उक्तस्तथेति स पुनः स्थीयतामित्यभाषत ॥ १,१५.१७ ॥
 
पुनर्गते वर्षशते साधिक सा शुभानना ।
ततूक्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः ।
यामीत्याह दिवं ब्रह्मन्प्रणयस्मितशोभनम् ॥ १,१५.१८ ॥
प्रयुक्ता क्षोभयामास तमृषि सा शुचिस्मिता ।। १२ ।।
उक्तस्तयैवं स मुनिरुपगुह्यायते क्षणाम् ।
 
इहास्यतां क्षणं सुभु चिरकालं गमिष्यसि ॥ १,१५.१९ ॥
क्षोभितः स तया साद्ध वर्षाणामधिकं शतम् ।
सा क्रीडमाना सुश्रोणी सह तेनर्षिणा पुनः ।
अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ।। १३ ।।
शतद्वयं किञ्चिदूनं वर्षणामन्वतिष्ठत ॥ १,१५.२० ॥
 
गमनाय महाभाग देवराजनिवेशनम् ।
सा त्वं प्राह महात्मानं गन्तुमिच्छाम्यहं दिवम् ।
प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥ १,१५.२१ ॥
प्रसादसुमुखो ब्रह्मन् अनुज्ञां दातुमर्हसि ।। १४ ।।
तस्य शापभयाद्भीता दाक्षिण्येन च दक्षिणा ।
 
प्रोक्ता प्रणयभङ्गर्तिवेदिनी न जहौ मुनिम् ॥ १,१५.२२ ॥
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः ।
तया च रमतस्तस्य परमर्षेरहर्निशम् ।
दिनानि कतिचिद भद्र स्थीयतामित्यभाषत ।। १५ ।।
नवंनवमभूत्प्रम मन्मथाविष्टचेतसः ॥ १,१५.२३ ॥
 
एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः ।
एवमुक्ता ततस्तेन साग्र वर्षशतं पनुः ।
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ १,१५.२४ ॥
बुभुजे विषयांस्तन्वी तेन साद्ध महात्मना ।। १६ ।।
इत्युक्तः स तया प्राह परिवृत्तमहः शुभे ।
 
सन्ध्योपास्तिं करिष्यामि क्रियालोपोन्यथा भवेत् ॥ १,१५.२५ ॥
अनुज्ञो देहि भगवन् व्रजामि त्रिदिवालयम् ।
ततः प्रहस्य सुददी तं सा प्राह महामुनिम् ।
उक्तस्तथेति स मुनिः स्थीयतामित्यभाषत ।। १७ ।।
किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव ॥ १,१५.२६ ॥
 
बहूनां विप्र वर्षाणां परिवृत्तम हस्तव ।
पुनर्गते वर्षशते साधिके सा शुभानना ।
गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ॥ १,१५.२७ ॥
यामीत्याह दिवं ब्रह्मन् प्रणयस्मितशोभनम् ।। १८ ।।
मुनिरुवाच
 
प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् ।
अक्तस्तयैवं स मुनुरुपगुह्मायतेक्षणाम् ।
मया दृष्टासि तन्वङ्गि प्रविष्टासि ममाश्रमम् ॥ १,१५.२८ ॥
प्राहास्यतां क्षणां सुभ्रु चिरं कालं गमिष्यसि ।। १९ ।।
इयं च वर्तते सन्ध्या परिणाममहर्गतम् ।
 
उपहासः किमर्थोयं सद्भावः कथ्यतां मम ॥ १,१५.२९ ॥
तच्छापभीता शुश्रोणी सह तेनर्षिणा पुनः ।
प्रम्लोचोवाच
शतदूयं किञ्चिदूनं वर्षाणामन्वतिष्ठत ।। २० ।।
प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न तन्मृषा ।
 
नन्वस्य तस्य कालस्य गतान्यब्दशतानि ते ॥ १,१५.३० ॥
गमानाय महाभागो देवराजनिवेशनम् ।
सोम उवाच
प्रोक्तः प्रोक्तस्तस्तया तन्व्या स्थीयतामित्यभाषत ।। २१ ।।
ततः स साध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् ।
 
कथ्यतां भीरु कः कालस्त्वया मे रमतः सह ॥ १,१५.३१ ॥
तं सा शांपभयादू भीता दाक्षिण्येण च दक्षिणा ।
प्रम्लोचोवाच
प्रोक्ता प्रणयभङ्गत्तिं वेदनी न जहौ मुनिम् ।। २२ ।।
सप्तोत्तराम्यतीतानि नववर्षशतानि ते ।
 
मासाश्च षट्तथैवान्यत्समतीतं दिनत्रयम् ॥ १,१५.३२ ॥
तया च रमतस्तस्य महर्षेस्तदहर्निशम् ।
ऋषिरुवाच
नवं नवमभूत् प्रेम मन्मथाविष्टचेतसः ।। २३ ।।
सत्यं भीरु वदस्येतत्परिहासोऽथवा शुभे ।
 
दिनमेकमहं मन्येत्वया सार्धमिहासितम् ॥ १,१५.३३ ॥
एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः ।
प्रम्लोचोवाच
निष्कामन्तञ्च कृत्रेति गम्यते प्राह सा शुभा ।। २४ ।।
वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके ।
 
विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना ॥ १,१५.३४ ॥
इत्युक्तः स तया प्राह परिवृतमहः शुभे ।
सोम उवाच
सन्ध्योपास्ति करिस्यामि क्रियालोपोऽन्यथा भवेत् ।। २५ ।।
निशम्य तद्वचः सत्यं स मुनिर्नृपनन्दनाः ।
 
धिक्धिक्मामित्यतीवेत्थं निनिन्दात्मानमात्मना ॥ १,१५.३५ ॥
ततः प्रहस्य मुदिता तं सा प्राह महामुनिम् ।
मुनिरुवाच
किमद्य सर्व्वधर्म्मज्ञ परिवृत्तमहस्तव ।। २६ ।।
तपांसि मम नष्टनि हतं ब्रह्मविदां धनम् ।
 
हतो विवेकः केनापि योषिन्मोहाय निर्मिताः ॥ १,१५.३६ ॥
बहूनां विप्र वर्षाणां परिणाममहस्तव ।
ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे ।
गनमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ।। २७ ।।
मतिरेषा हृता येन धिक्तं कामं महाग्रहम् ॥ १,१५.३७ ॥
 
व्रतानि वेदवेद्याप्तिकाराणान्यखिलानि च ।
प्रातस्त्वमागता भद्र नदीतीरमिदं शुभम् ।
नरकग्राममर्गेण सङ्गेनापहृतानि मे ॥ १,१५.३८ ॥
मयादृष्टासि तन्वङ्गि प्रविष्टा च ममाश्वमम् ।। २८ ।।
विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना ।
 
तामप्सरसमासीनामिदं वचनमब्रवीत् ॥ १,१५.३९ ॥
इयञ्च वर्त्तते सन्ध्या परिणाममहर्गतम् ।
गच्छ पापे यथाकामं यत्कार्यं तत्कृतं त्वया ।
उपहासः किमर्थोऽयं सदूभावः कथ्यतां मम ।। २९ ।।
देवराजस्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ १,१५.४० ॥
 
न त्वां करोण्यहं भस्म क्रोधतीव्रेण वह्निना ।
प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न ते मृषा ।
सतां सप्तपदं मैत्रुमुषि तोहं त्वया सह ॥ १,१५.४१ ॥
किन्तवद्य तस्य कालस्य गतान्यव्दशतानि ते ।। ३० ।।
अथ वा तव को दोषः किं वा कुप्याम्यहं तव ।
 
ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ १,१५.४२ ॥
ततः ससाध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् ।
यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः ।
कथ्यतां भीरु कः कालस्तया मे रमतः सह ।। ३१ ।।
त्वया धिक्तां महामोहमञ्जृषां सुजुगुप्सिताम् ॥ १,१५.४३ ॥
 
सोम उवाच
सप्तोत्तराण्यतीतानि नववर्षशातनि ते ।
यावदित्थं स विप्रर्षिस्तां ब्रवीति समुध्यमाम् ।
मासाश्व षटू तथैवान्यत् समातीतं दिनत्रयम् ।। ३२ ।।
तावद्गलत्स्वेदजला साबभूवातिवेपथुः ॥ १,१५.४४ ॥
 
प्रवेपमानां सततं खिन्नगात्रलतां सतीम् ।
सत्यं भीरु वदस्येतत् परिहासोऽथ वा शुभे ।
गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ १,१५.४५ ॥
दिनमेकमहं मन्ये त्वया सार्द्धमिहासितम् ।। ३३ ।।
सा तु निर्भर्त्सिता तेन विनाष्क्रम्य तदाश्रमात् ।
 
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ १,१५.४६ ॥
वदिष्याम्यनृतं ब्रह्मन् कथमत्र तवान्तिके ।
निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै ।
विशेषेणाद्य भवता पृष्टा मार्गानुर्त्तिना ।। ३४ ।।
वृक्षाद्धृक्षं ययौ बला तदग्ररुणपल्लवैः ॥ १,१५.४७ ॥
 
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः ।
निशम्य तदू वचः सत्यं स मुनिर्नृपनन्दनाः ।
निर्जगाम स रोमाञ्चस्वेदरूपी तदङ्गतः ॥ १,१५.४८ ॥
घिङूमां धिङू मामतीवेत्थं निनिन्दात्मानमात्मना ।। ३५ ।।
तं वृक्षा जगृहुर्गर्भमेकं चक्रे तु मारुतः ।
 
मया चाप्यायितो गोभिः स तदा ववधे शनैः ॥ १,१५.४९ ॥
तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् ।
वृक्षाग्रगर्भसम्भूता मारिषाख्या वरानना ।
हतो विवेकः केनापि योषिन्मोहाय निर्मिता ।। ३६ ।।
तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥ १,१५.५० ॥
 
कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता ।
ऊर्म्मिषटूकातिगं ब्रह्म ज्ञेयमात्मजयेन मे ।
ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥ १,१५.५१ ॥
मतिरेषा ह्टता येन धिक् तं काममहाग्रहम् ।। ३७ ।।
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः ।
 
पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥ १,१५.५२ ॥
व्रतानि वेदविद्याप्तिकारणान्यखिलानि च ।
तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः ।
नरकग्राममार्गेणा सङ्गे नापह्टतानि मे ।। ३८ ।।
ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः ।
 
ऊर्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥ १,१५.५३ ॥
विनिन्द्यत्थं स धर्म्मज्ञः स्वयमात्मानमात्मना ।
प्रचेतस ऊचुः
तामप्सरसमासीनामिदं वचनमब्रवीत् ।। ३९ ।।
ब्रह्मपारं मुने श्रोतुमिच्छामः परमं स्तवम् ।
 
जपता कण्डुना देवो येनाराध्यत केशवः ॥ १,१५.५४ ॥
गच्छ पाप यथाकामं यत् कार्य्यं ततूकृतं त्वया ।
सोम उवाच
देवराजस्य मतूक्षोभं कुर्व्वन्त्या भवचेष्टितैः ।। ४० ।।
पारं परं विष्णुरपारपारः परः परेभ्यः पामारथरूपी ।
 
सब्रह्पारः परपारभूतः परः पराणामपि पारपारः ॥ १,१५.५५ ॥
न त्वा करोम्यहं भस्म क्रोधतीव्रणे वह्निना ।
स कारणं कारणतस्ततोपि तस्यापि हेतुः ।
सतां साप्तपदं मैत्रमषितोऽहं त्वया सह ।। ४१ ।।
कार्येषु चैवं सह कर्मकर्तृरूपैरशेषैरवतीह सर्वम् ॥ १,१५.५६ ॥
 
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिरच्युतोऽसौ ।
अथवा तव को दोषः कि वा कुप्याम्यहं तव ।
ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैरखिलैरसङ्गि ॥ १,१५.५७ ॥
ममैव दोषो नितरां योनाहमजितेन्दिरयः ।। ४२ ।।
ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः ।
 
तथा रागादयो दोषः प्रयान्तु प्रशमं मम ॥ १,१५.५८ ॥
यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः ।
सोम उवाच
त्वया धिक् त्वां महामोहमञ्जू षां सुजुगुप्सिताम् ।। ४३ ।।
एतद्ब्रह्म पराख्यं वै संस्तवं परमं जपन् ।
 
अवाप परमां सिद्धिं स तमाराध्य केशवम् ॥ १,१५.५९ ॥
यावदित्थं स विप्रर्षिस्तां ब्रावीति सुमध्यमाम् ।
इमं स्तवं यः पठति शृणुयाद्वापि नित्यशः ।
तावदू गलतूस्वेदजला सा बभूवातिवेपथुः ।। ४४ ।।
स कामदेषैरशिलैर्मुक्तः प्राप्रोति वाञ्छितम् ॥ १,१५.५९।१ ॥
 
इयं च मारीषा पूर्वमासीद्य तां ब्रवीमि वः ।
प्रवेपमाणां सततं स्विन्नगात्रलतां सतीम् ।
कार्यगौरवमेतस्याः कथने फलदायि वः ॥ १,१५.६० ॥
गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ।। ४५ ।।
अपुत्रा प्रागियं विष्णुं मृते भर्तरि सत्तमाः ।
 
भीपपत्नी महाभागा तोषयामास भक्तितः ॥ १,१५.६१ ॥
सा तु निर्भत्सिता तेन विनिष्क्रम्य तदाश्वमात् ।
आराधितस्तया विष्णुः प्राह प्रत्यक्षतां गतः ।
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ।। ४६ ।।
वरं वृणीष्वेति शुभे सा च प्राहात्मवाञ्छितम् ॥ १,१५.६२ ॥
 
भगवन्बालवैधव्याद्वृथाजन्माहमीदृशी ।
वृक्षादू वृक्ष ययौ बाला तदग्रारुणपल्लवैः ।
मन्दभाग्या समुद्भुता विफला च जगत्पते ॥ १,१५.६३ ॥
निर्म्मार्ज्जमाना गात्राणि गलतूस्वेदजलानि वै ।। ४७ ।।
भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि ।
 
त्वत्प्रसादात्तथा पुत्रः प्रजापतिसमोस्तु मे ॥ १,१५.६४ ॥
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः ।
कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्रकारिता ।
निर्जगाम स रोमाज्व स्वेदरूपी तदङ्गतः ।। ४८ ।।
अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता ॥ १,१५.६५ ॥
 
रूपसम्पत्समायुक्ता सर्वस्य प्रियदर्शना ।
तं वृक्षा जगृहुर्गर्भमेकं चक्रे तु मारुतः ।
अयोनिजा च जायेयं त्वन्प्रसादादाधेक्षज ॥ १,१५.६६ ॥
मया चाप्यायितो गोभिः स तदा ववृधे शनैः ।। ४९ ।।
सोम उवाच
 
तयैवमुक्तो देवेशो हृषीकेश उवाच ताम् ।
वृक्षाग्रगर्भसंभूता भारिषाख्या वरानना ।
प्रणामनम्रामुत्थाप्य वरदः परमेश्वरः ॥ १,१५.६७ ॥
तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ।। ५० ।।
देव उवाच
 
भविष्यन्ति महावीर्या एकस्मिन्नेव जन्मनि ।
कणडोरपत्यमेवं सा वृक्षेभ्यश्व समुदूगता ।
प्रख्यातोदारकर्णाणो भवत्याः पतयो दश ॥ १,१५.६८ ॥
ममापत्यं तथा वायोः प्रम्लोचातनया च सा ।। ५१ ।।
पुत्रञ्च सुमहावीर्यं महाबलपराक्रमम् ।
 
प्रजापतिगुणैर्युक्तं त्वमवाप्स्यसि शोभने ॥ १,१५.६९ ॥
स चापि भगवान् कराडुः क्षीणो तपसि सत्तमः ।
वंशानां तस्य कर्तृत्वं जगत्यस्मिन्भविष्यति ।
पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ।। ५२ ।।
त्रैलोक्यमखिला सूतिस्तस्य चापूरयिष्यति ॥ १,१५.७० ॥
 
त्वं चाप्ययोनिजा साध्वी रूपौदार्यगुणान्विता ।
तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः ।
मनः प्रीतिकरी नॄणां मत्प्रसादाद्भविष्यसि ॥ १,१५.७१ ॥
ब्रह्मपारमयं कुर्व्वन् जपमेकाग्रमानसः ।
इत्युक्त्वान्तर्दधे देवस्तां विशालविलोचनाम् ।
ऊर्ध्वबाहुर्महायोगी स्थित्वासौ भपनन्दनाः ।। ५३ ।।
सा चेयं मारिषा जाता युष्मत्पत्नी नृपात्मजाः ॥ १,१५.७२ ॥
 
श्रीपराशर उवाच
ब्रह्मपारं मुनेः श्वोतुमिच्छामः परमं स्तवम् ।
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
जपता कणडुना देबो येनाराध्यत कैशवः ।। ५४ ।।
संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मोण मारीषाम् ॥ १,१५.७३ ॥
 
दशभ्यस्तु प्रचेतोभ्यो मारीषायां प्रजापतिः ।
पारं परं विष्णुपारापारः परः परेब्यः परमाथरूपी ।
जज्ञे दक्षो महाभागो यः पूर्वं ब्रह्मणोऽभवत् ॥ १,१५.७४ ॥
स ब्रहपारः परपारभूतः परः पराणामपि पारपारः ।। ५५ ।।
स तु दक्षो महाभागःसृष्ट्यर्थं सुमहामते ।
 
पुत्रानुत्पादयामास प्रजासृष्ट्यर्थमात्मनः ॥ १,१५.७५ ॥
स कारणं कारणतस्ततोऽडपि तंस्वापिहेतुः परहेतुहेतुः ।
अवरांश्च वरांश्चैव द्विपदोथ चतुष्पदान् ।
कार्य्योषु त्तौवं सह कर्म्मकत्तृ सूपैरशेषस्वतीह सर्व्वम ।। ५६ ।।
आदेशं ब्रह्मणः कुर्वन् सृष्ट्यर्थं समुपस्थितः ॥ १,१५.७६ ॥
 
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ।
ब्रह्म प्रभुर्ब्रह्म स सर्व्वभूतो ब्रह्म प्रजानां पतिरच्युतोऽसौ ।
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
ब्रह्माक्षरं नित्यमजं स विष्णु- रपक्षयाद्य रैखिलैरसङ्गि ।। ५७ ।।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ १,१५.७७ ॥
 
तासु देवास्तथा दैत्या नागा गावस्तथा खगाः ।
ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः ।
गन्धर्वाप्सरसश्चैव दानवाद्याश्च जज्ञिरे ॥ १,१५.७८ ॥
तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ।। ५८ ।।
ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः ।
 
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषामभवन् प्रजाः ।
एतदू ब्रह्म पराख्यं वै संस्तवं परमं जपन् ।
तपोविशेषैः सिद्धानां तदात्यन्ततपस्विनाम् ॥ १,१५.७९ ॥
अवाप परमां सिद्धिं समाराध्य स केशवम् ।। ५९ ।।
श्रीमैत्रेय उवाच
 
अङ्गुष्ठाद्दक्षिणाद्दक्षः पूर्वं जातो मया श्रुतः ।
इयञ्च मारिषा पूर्व्वमासीद् या तां ब्रवीमि वः ।
कथं प्राचेतसो भूयः समुत्पन्नो महामुने ॥ १,१५.८० ॥
कार्य्यगौरवमेतस्यः कथने फलदायि वः ।। ६० ।।
एष मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते ।
 
यद्दैहित्रश्च सोमस्य पुनः श्वशुरतां गतः ॥ १,१५.८१ ॥
अपुत्रा प्रागियं विष्णुं मृते भत्तरि सत्तमाः ।
श्रीराशर उवाच
बूपपत्नी महाभाग तोषयामास भक्तितः ।। ६१ ।।
उत्पत्तिश्च निरोधश्च नित्यो भूतेषु सर्वाद ।
 
ऋषयोत्र न सुह्यन्ति ये चान्ये दिव्यचक्षुषः ॥ १,१५.८२ ॥
आराधितस्तया विष्णुः प्राह प्रत्यक्षतां गतः ।
युगेयुगे भवन्त्येते दक्षाद्या मुनिसत्तम ।
वरं वृणीष्वेति शुभा सा च प्राहात्मवाञ्छितम् ।। ६२ ।।
पुनश्चैवं निरुद्ध्यन्ते विद्वांस्तत्र न मुह्यति ॥ १,१५.८३ ॥
 
कानिष्ठ्यं ज्यैष्ठ्यमप्येषां पूर्वं नाभूद्द्द्विजोत्तम ।
भगवन् बालवैधव्यादू वूथाजन्माहमीदृशी ।
तप एव गरीयोभूत्प्रभा वश्चैव कारणम् ॥ १,१५.८४ ॥
मन्दभाग्या समुत्पन्ना विफला च जगत्पते ।। ६३ ।।
मैत्रेय उवाच
 
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
भवन्तु पतयः श्व्लाध्य मम जन्मनि जन्मनि ।
उत्पत्तिं विस्तरेणेह मम ब्रह्मन्प्रकीर्तय ॥ १,१५.८५ ॥
त्वतूप्रसादात् तथा पुत्रः प्रजापतिसमोऽस्तु मे ।। ६४ ।।
श्रीपराशर उवाच
 
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा ।
रूपसम्पतूसमायुक्ता सर्व्वस्य प्रियदर्शना ।
यथा ससर्ज भूतानि तथा शृणु महामुने ॥ १,१५.८६ ॥
अयोनिजा च जायेयं त्वतूप्रसादादधोक्षज ।। ६५ ।।
मानसान्येव भूतानि पूर्वं दक्षोऽसृजत्तदा ।
 
देवानृषीन्सगन्धर्वानसुरान्पन्नगांस्तथा ॥ १,१५.८७ ॥
तयैवमुक्तो देवेशो ह्टषीकेश उवाच ताम् ।
यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः ।
प्रणामनम्रामुत्थाप्य वरदः परमेश्वरः ।। ६६ ।।
ततः संचिन्त्य स पुनः सृष्टिहेतोः प्रजापतिः ॥ १,१५.८८ ॥
 
मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः ।
भविष्यन्ति महावीर्य्या एकस्मिन्नेव जन्मनि ।
असक्नीमावहत्कन्यां वीरणस्य प्रजापतेः ।
प्रख्यातोदारकर्म्मणो भवत्याः पतयो दश ।। ६७ ।।
सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥ १,१५.८९ ॥
 
अथ पुत्रसहस्राणै वैरुण्यां पञ्च वीर्यवान् ।
पुत्रञ्च सुमहात्मानम् अतिवीर्य्यपराक्रम्म् ।
असिक्न्यां जनयामास सर्गहेतोः प्रजापतिः ॥ १,१५.९० ॥
प्रकजापतिगुणैर्युक्तं त्वमवाप्स्यसि शीभनि ।। ६८ ।।
तान्दृष्ट्वा नारदो विप्र संविवर्धयिषून्प्रजाः ।
 
संगम्य प्रियसंवादो देवर्षिरिदमब्रवीत् ॥ १,१५.९१ ॥
वंशानां तस्य कर्त्तृ त्वं जगत्यस्मिन् भविष्यति ।
हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ ।
त्रैलोक्यमखिलं सूतिस्तस्य चापूरयिष्यति ।। ६९ ।।
ईदृशो दृश्यते यत्नो भवतां श्रूयतामीदम् ॥ १,१५.९२ ॥
 
बालिश बत यूयं वै नास्या जानीत वै भुवः ।
त्वञ्जाप्ययोनिजा साध्वी रूपौदार्य्यगुणान्विता ।
अन्तरूर्ध्वमधश्चैव कथं सृक्ष्यथ वै प्रजाः ॥ १,१५.९३ ॥
मनः प्रीतिकरी नॄ णां मत्प्रसादादू भविष्यसि ।। ७० ।।
ऊर्ध्वं तिर्यगधश्चैव यदाप्रतिहता गतिः ।
 
तदा कस्माद्भुवो नान्तं सर्वे द्रक्ष्यथ बालिशाः ॥ १,१५.९४ ॥
इत्युक्त्वान्तर्दधे देवस्तां विशालविलीचनाम् ।
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् ।
सा चेयं मारिषा जाता युष्मतूपन्ती नृपात्मजाः ।। ७१ ।।
अद्यापि नो निवर्तन्ते समुद्रेभ्य इवापगाः ॥ १,१५.९५ ॥
 
हर्य श्वेष्वथ नष्टोषु दक्षः प्राचेतसः पुनः ।
ततः सोमस्य वचनाजूजगृहुस्ते प्रचेतसः ।
वैरुण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः ॥ १,१५.९६ ॥
संह्टत्यकोपं वृक्षेभ्यः पत्नी धर्मण मारिषाम् ।। ७२ ।।
विवर्धयिषवस्ते तु शबलाश्वाः प्रजाः पुनः ।
 
पूर्वोक्तं वचनं ब्रह्मन्नारदेनैव नोदिताः ॥ १,१५.९७ ॥
दशम्यस्तू प्रचेतोभ्यां मीरिषायां प्रजापतिः ।
अन्योन्यमूचुस्ते सर्वे सम्यगाह महामुनिः ।
जज्ञ दक्षो महायोगो यः पर्व्व ब्रह्मणोऽभवत् ।। ७३ ।।
भ्रतॄणां पदवी चैव गन्तव्या नात्र संशयः ॥ १,१५.९८ ॥
 
ज्ञात्वा प्रमाणं पृथ्व्याश्च प्रजाःसृज्यामहे ततः ॥ १,१५.९९ ॥
स तु दक्षो महाभागः सृष्ट्यर्थं सुमहामते ।
तेपि तेनैव मार्गेण प्रयाताः सर्वतोमुखम् ।
पुत्रान् उत्पादयामास प्रजासृष्टयर्थमात्मनः ।। ७४ ।।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ।
 
ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज ।
अचरांश्च चरांश्चैव द्रिपदोऽथ चतुष्पदान् ।
प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥ १,१५.१०० ॥
आदेशं ब्रह्मणाः कुर्व्वन् सृष्टयर्थ समुपस्थितः ।। ७५ ।।
तां श्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
 
क्रोधं चक्रे महाभागो नारदं स शशाप च ॥ १,१५.१०१ ॥
स सृष्ट्वा मनसा दक्षः पश्वादप्यसृजत् स्त्रियः ।
सर्गकामस्ततो विद्वान्स मैत्रेय प्रजापतिः ।
ददौ स दशधर्म्माय कश्यपाय त्रयोदशा ।। ७६ ।।
षष्टिं तक्षोऽसृजत्कन्या वैरुण्यामिति नः श्रुतम् ॥ १,१५.१०२ ॥
 
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
कालस्य नयने युक्ताः सप्तविशातिमिन्दवे ।
सप्तविंशति सोमाय चतस्त्रोऽरिष्टनेमिने ॥ १,१५.१०३ ॥
तासु देवास्तथा दैत्या नागा गावस्तथा खगाः ।। ७७ ।।
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ।
 
द्वेकृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ १,१५.१०४ ॥
गप्धर्व्वाप्सरसश्चैव दानवाद्याश्च जज्ञिरे ।
अरुन्धती वसुर्जामिर्लङ्घा भानुमरुत्वती ।
ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः ।। ७८ ।।
संकल्पा च मुहूर्ता च साध्या विश्वा च तादृशी ।
 
धर्मपत्न्यो दशत्वेतास्तास्वपत्यानि मे शृणु ।
संकल्पादू दर्शनाद स्पर्शादू पूर्व्वेषामभवत् प्रजाः ।
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजायत ।
तपोविशेषः सिद्धानां तदात्यन्ततपस्विनाम् ।। ७९ ।।
मरुत्वत्यां सरुत्वन्तो वसोश्च वसवः स्मृता ॥ १,१५.१०५ ॥
 
भानोस्तु भानवः पुत्रा मुहूर्तायां मुहूर्तजाः ॥ १,१५.१०६ ॥
अह्गु ष्ठाद दक्षिणादू दक्षः पूर्व्व जातः श्वु तं मया ।
लङ्घायाश्चैव घोषोथ नागवीथी तु जामिता ॥ १,१५.१०७ ॥
कथं प्राचेतसो भूयः स सम्भूतो महामुने ।। ८० ।।
पृथिवीविषयं सर्वमरुन्धत्याम जायत ।
 
संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ॥ १,१५.१०८ ॥
एष मे संशायो ब्रह्मन् सुमहान् ह्टदि वर्त्तते ।
ये त्वनेकवसुप्राणदेवा ज्योतिः पुरोगमाः ।
यदू दौहित्रः स सोमस्य पुनः शवशुरतां गतः ।। ८१ ।।
वसवोष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ १,१५.१०९ ॥
आपो ध्रुवश्च सोमश्च धर्मश्चैवानिलोऽनलः ।
उत्पत्तिश्च निरोधश्व नित्यौ भूतेषु सत्तम ।
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ १,१५.११० ॥
ऋषयोऽत्र न मुह्मन्ति ये चात्र दिव्यचक्षुषः ।। ८२ ।।
आपस्य पुत्रो वैतण्डः श्रमः शान्तोऽध्वनिस्तथा ।
 
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ १,१५.१११ ॥
युगे युगे भवन्त्येते दक्षाद्या मुनिसत्तमाः ।
सोमस्य भगवान्वर्चो वर्चस्वी येन जायते ॥ १,१५.११२ ॥
पुनश्चैवं निरुध्यन्ते विद्रांस्तत्र न मुह्मति ।। ८३ ।।
धर्मस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।
 
मनोहरायां शिशिरः प्राणोथ रवणस्तथा ॥ १,१५.११३ ॥
कानिष्टय ज्यैष्ठयमप्येषां पूर्व्वं नाभूद् द्रिजोत्तम ।
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
तप एव गरीयोऽभूत् प्रभावश्चैव कारणम् ।। ८४ ।।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ १,१५.११४ ॥
 
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत ।
देवानां दानवानाञ्च गन्धर्वोरगरक्षसाम् ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥ १,१५.११५ ॥
उत्पत्तिं विस्तरेणहि मम ब्रह्मन् प्रकीर्त्तय ।। ८५ ।।
अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ॥ १,१५.११६ ॥
 
प्रत्यूषस्य विदुः पुत्रं ऋषि नाम्नाथ देवलम् ।
प्रजाः सृजेति व्यादिष्टः पूर्व्व दक्षः स्वयम्भुवा ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ १,१५.११७ ॥
यथा ससर्ज भूतानि तथा श्वृणु महामते ।। ८६ ।।
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
 
योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत ।
मानसानि तु भूतानि पूर्व्व दक्षोऽसृजत् तदा ।
प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ १,१५.११८ ॥
देवानृषीन् सगन्धर्व्वान् असुरान् पन्नगांस्तथा ।। ८७ ।।
विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः ।
 
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ १,१५.११९ ॥
यदास्य द्रिज मानस्यो नाभ्यवर्द्ध न्त ताः प्रजाः ।
भूषणानां च सर्वेषां कर्ताशिल्पवतां वरः ।
ततः सञ्चिन्त्य स पुनः सृष्टिहेतोः प्रजापतिः ।। ८८ ।।
यः सर्वैषां विमानानि देवतानां चकार ह ।
 
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ १,१५.१२० ॥
मैथुनेनैव धर्मैणा सिसृक्षुर्विविधाः प्रजाः ।
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ।
असिक्रीमावहत् कन्यां वीरणस्य प्रजापतेः ।। ८९ ।।
त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ॥ १,१५.१२१ ॥
 
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।
सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ।
वृषाकपिश्च शम्भुश्च कपर्दीरैवतः स्मृतः ॥ १,१५.१२२ ॥
अथ पुत्रसहस्त्राणि वैरणयां पञ्च वीर्य्यवान् ।। ९० ।।
मृगव्याधश्च शर्वश्च कपाली च महामुने ।
 
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ १,१५.१२३ ॥
असिक्न्यां जनयामास सर्गहेतोः प्रजापतिः ।
शतं त्वेकं समाख्यातं रुद्राणाममितौजसाम् ।
तान् दृष्टूवा नारदो विप्रः संविवर्द्धयिषून् प्रजाः ।
काश्यपस्य तु भार्या यास्तासां नामानि मे शृणु ।
 
अदितिर्दितिर्दनुश्चैवारिष्टा च सुरसा खसा ॥ १,१५.१२४ ॥
सङ्गम्य प्रियसंवादो देवर्षिरिदमब्रवीत् ।। ९१ ।।
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ।
 
कद्रुर्मुनिश्च धर्मज्ञ तदपत्यानि मे शृणु ॥ १,१५.१२५ ॥
हे हर्य्यश्वा महाबीर्य्याः प्रजा यूयं करिष्यथ ।
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः ।
ईदृशो लक्ष्यो यत्रो भवतां श्वयतामिदम् ।। ९२ ।।
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेन्तरे ॥ १,१५.१२६ ॥
 
उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः ।
बालिशा बत यूय वै नास्या जानीथ वै भुवः ।
समवायीकृताः सर्वे समागम्य परस्परम् ॥ १,१५.१२७ ॥
अन्तरूर्ध्वमधश्चैव कथ स्त्रक्ष्यथ वै प्रजाः ।। ९३ ।।
आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै ।
 
मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भवेदिति ॥ १,१५.१२८ ॥
ऊदूर्ध्वं तिर्य्यगधश्चैव यदा प्रतिहता गतिः ।
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।
तदा कस्माद भुवो नान्तं सर्व्वं द्रक्ष्यथ बालिशाः ।। ९४ ।।
मारीचात्कश्यपाज्जाता अदित्या दक्षकन्यया ॥ १,१५.१२९ ॥
 
तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ।
ते तु तदूचनं श्वु त्वा प्रयाताः सर्व्वतो दिशम् ।
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ १,१५.१३० ॥
अद्यापि न निवर्त्तन्ते समुद्रे भ्य इवापगाः ।। ९५ ।।
विवस्वान्सविता चैव मित्रो वरुण एव च ।
 
अंशुर्भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ १,१५.१३१ ॥
हर्य्यश्वैष्वथ नष्टोषु दक्षः प्राचेतसः पुनः ।
चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः ।
वैरण्यामथ पुत्राणां सहस्त्रमसृजत् प्रभुः ।। ९६ ।।
वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥ १,१५.१३२ ॥
 
सप्तविंशति याः प्रोक्ताः सोमपत्न्योथ सुव्रताः ।
विवर्द्धयिषवस्ते तु शवलाखवाः प्रजाः पुनः ।
सर्वा नक्षत्रयोगिन्यस्तन्नाम्नश्चैव ताः स्मृताः ।
पूर्व्वोक्तं वचनं ब्रह्मन् नारदेन प्रचोदिताः ।। ९७ ।।
तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम् ॥ १,१५.१३३ ॥
 
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ १,१५.१३४ ॥
अन्योऽन्यमूचुस्ते सर्व्वै सम्यागह महामुनिः ।
बहुपुत्रस्य विदुषश्चतस्त्रोविद्युतः स्मृताः ॥ १,१५.१३५ ॥
भ्रातृणां पदवी चैव गन्तव्या नात्र संशयः ।। ९८ ।।
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ॥ १,१५.१३६ ॥
 
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः ॥ १,१५.१३७ ॥
ज्ञात्वा प्रमाणं पृथ्व्याश्व प्रजाः स्त्रक्ष्यामहे ततः ।
एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
तेऽपि तेनैत्र मार्गेण प्रयाताः सर्वेतो दिशम् ।
सर्वे देवगणास्तात त्रयस्त्रिंशत्तु छन्दजाः ।
अद्यापि न निवर्त्तन्ते समद्रेभ्य इवापगाः ।। ९९ ।।
तेषामपीह सततं निरोधोत्पत्तिरुच्यते ॥ १,१५.१३८ ॥
 
यथा सूर्यस्य मैत्रेय उदयास्तमनाविह ।
ततः प्रभृति वै भ्राता भ्रातुरन्वषणां द्रिज ।
एवं देवनिकायास्ते सम्भवन्ति युगेयुगे ॥ १,१५.१३९ ॥
प्रयातो नश्यति तथा तन्न, कार्य्यं विजानता ।। १०० ।।
दित्या पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।
 
हिरण्यकशिपुश्चैव हिरण्याक्षश्च दुर्जयः ॥ १,१५.१४० ॥
तांस्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥ १,१५.१४१ ॥
क्रोधं चक्र महाभागो नारदं स शशाप च ।। १०१ ।।
हिरण्यकशिपोः पुत्राश्चात्वारः प्रथितौजसः ।
 
अनुह्लादश्च ह्लादश्च प्रह्लादश्चैव बुद्धिमान् ।
सर्गकासस्ततो विद्रान् स मैत्रेय प्रजापतिः ।
संह्लादश्च महावीर्या दैत्यवंशविवर्धनाः ॥ १,१५.१४२ ॥
षष्टिं दक्षोष़सृजत् कन्या वैरण्यामिति नः श्वुतम् ।। १०२ ।।
तेषां मध्ये महाभाग सर्वत्र समदृग्वाशी ।
 
प्रह्लादः परमां भक्तिं च उवाच जनार्दने ॥ १,१५.१४३ ॥
ददा स दश धर्म्माय कश्यपाय त्रयोदश ।
दैत्येन्द्रदीपितो वह्निः सर्वाङ्गोपचितो द्विज ।
सप्तविंशति सोमाय चतस्त्रो ऽरिष्टनेमिने ।। १०३ ।।
न ददाह च यं विप्र वासुदेव हृदि स्थिते ॥ १,१५.१४४ ॥
 
महार्णवान्तः सलिले स्थितस्य चलतो मही ।
द्रे चैव बहुपुत्राय द्रै चैवाङिरसे तथा ।
चचाल चलता यस्य पाशबद्धस्य धीमतः ॥ १,१५.१४५ ॥
द्रै कृशाशवाय विदुषे तासां नामानि मे श्वृणा ।। १०४ ।।
न भिन्नं विविधैः शस्त्रैर्यस्य दैत्येन्द्रपातितैः ।
 
शरीरमद्रिकठिनं सर्वत्राच्युतचेतसः ॥ १,१५.१४६ ॥
अरुन्धती वसुर्य्यामी लम्बा भानुर्मरुत्वती ।
विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः ।
सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च ता दशा ।। १०५ ।।
नान्ताय सर्पपतयो बभूवुरुरुतेजसः ॥ १,१५.१४७ ॥
 
शैलैराक्रान्तदेहोपि यः स्मरन्पुरुषोत्तमम् ।
धर्म्मपत्नयो दश त्वेतास्तदपत्यानि मे श्वृणा ।
तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः ॥ १,१५.१४८ ॥
विश्वेदेवास्तु विश्वायाः साध्या साध्यान् व्यजायत ।। १०६ ।।
पतन्तमुच्चादवनिर्यमुपेत्य महामतिम् ।
 
दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ॥ १,१५.१४९ ॥
मरुत्वत्या मरुत्वन्तो वसोस्तु वसवः स्मृताः ।। १०७ ।।
यस्य सशोषको वायुर्देहे दैत्येन्द्रयोजितः ।
 
अवाप संक्षयं सद्यश्चित्तस्थे मधुसूदने ॥ १,१५.१५० ॥
भानोस्तु भानवः पुत्रा मुहूर्त्तायां मुहूर्त्तजाः ।
विषाणभङ्गमुन्मत्ता मदहानिं च दिग्गजाः ।
लम्बायाश्चैव धोषोऽथ नागवीथी तु यामिजा ।। १०८ ।।
यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः ॥ १,१५.१५१ ॥
 
यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः ।
पृथिवीविषयं सर्व्वमरुन्धत्यां व्यजायत ।
बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ॥ १,१५.१५२ ॥
संकल्पायान्तु सर्व्वत्मा जज्ञे संकल्प एव तु ।। १०९ ।।
शम्बरस्य च मायानां सहस्रमतिमायिनः ।
 
यस्मिन्प्रयुक्तं चक्रेण कृष्णस्य वितथिकृतम् ॥ १,१५.१५३ ॥
ये त्वनेकवसुप्राणा देवा ज्योतिः पुरोगामाः ।
दैत्येन्द्रसूदोपहृतं यस्य हालाहलं विषम् ।
वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ।। ११० ।।
जरयामास मतिमानविकारममत्सरी ॥ १,१५.१५४ ॥
 
समचेता जगत्यस्मिन्यः सर्वेष्वेव जन्तुषु ।
आपो ध्रु बंश्व सोमश्व धरश्चैवानिलोऽनलः ।
यथात्मनि तथान्येषां परं मैत्रगुणान्वितः ॥ १,१५.१५५ ॥
प्रत्यूषश्व प्रभावश्व वरावो नामभिः स्पृताः ।। १११ ।।
धर्मात्मा सत्यशौर्यादिगुणानामाकरः परः ।
 
उपमानमशेषाणां साधूनां यः सदाभवत् ॥ १,१५.१५६ ॥
आपस्य पुत्रो वैतण्डयः श्वमः श्वान्तो ध्वनिस्तथा ।
इतिश्रीविष्णुपुराणे प्रथमेऽंशे पञ्चदशोऽध्यायः (१५)
द्रु वस्य पुत्रो भगवान् कालो लोकप्रकालनः ।। ११२ ।।
 
सोमस्य भगवान् वर्ज्वा वर्ज्वस्वी येन जायते ।
दरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।। ११३ ।।
 
मनोहरायाः सिशिरः प्रणोऽथ वरुणस्तथा ।
अनिलस्य शिवा भार्य्या तस्याः पुत्रो मनोजवः ।। ११४ ।।
 
अविज्ञातगतिश्चैव द्रौ पुत्रावनिलम्य च ।
अग्निपुत्रः कुमारस्तु शरस्तम्बो व्यजायत ।। ११५ ।।
 
तस्य शाखा विशाखश्व नैगमेयश्व पृष्ठजाः ।
अपत्यं कृत्तिकानान्तु कार्त्तिकेय इति स्मृतः ।। ११६ ।।
 
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् ।
द्रो पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ।। ११७ ।।
 
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्कृस्नमसक्ता विचरत्युत ।। ११८ ।।
 
प्रभासस्य तु सा भार्य्या वसूनामष्टमस्य च ।
विश्वकर्म्मा महाभ्गस्तस्यां जज्ञे प्रजापतिः ।। ११९ ।।
 
कर्त्ता शिल्पसहस्त्राणां त्रिदशानाञ्च वर्द्धकिः ।
भूषणानञ्च सर्वेषां कर्त्ता शिल्पवतां वरः ।। १२० ।।
 
यः सर्व्वैषां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।। १२१ ।।
 
तस्य पुत्रास्तु चत्वारस्तेषां नामानि मे श्वृणु ।
अजैकपादहिर्बि ध्नस्त्वष्टा रुद्रश्व बुद्धिमान् ।
त्वष्टुश्वाप्यात्मजः पुत्रो विश्वरूपो महायशाः ।। १२२ ।।
 
हरश्व बहरूपस्त्र व्यम्बकश्चापराजितः ।
वृषाकपिश्च शम्भुश्च कपर्द्धी रैवतस्तथा ।। १२३ ।।
 
मृगव्यधश्च शर्व्वश्च कपली च महामुने ।
शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् ।
अदितिर्दितिर्दनुः काला अरिष्टा चसुरसा तथा ।। १२५ ।।
 
सुरभिर्विंनता चैव ताम्रा क्रोधवशा इरा ।
कद्रु र्मुनिश्च धर्मज्ञ तदपत्यानि मे श्वृणु ।। १२६ ।।
 
पूर्त्वमन्वन्तरे श्वेष्ठा द्रादशासन् सुरोत्तमाः ।
तुषिता नाम तेष़न्योन्यमूचुर्वैवस्वतेऽन्तरे ।। १२७ ।।
 
उपस्थितेऽतितियशसश्चाक्षुषस्यान्तरे मनोः ।
समावयीकृताः सर्व्वै समागम्य परस्परम् ।। १२८ ।।
 
आगच्छत द्रु तं देवा अदितं संप्रविश्य वै ।
मन्वन्तरे प्रसूयामस्तन्नः श्वेयो भविष्यति ।। १२९ ।।
 
एवमुक्त्वा तु ते सर्व्शे चाक्षुषस्यान्तरे मनोः ।
मारीचात् कश्यापज्जातास्ते दित्या दक्षकन्यया ।। १३० ।।
 
तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव च ।
अर्य्यमा चैव धाता च त्वष्टा पूषा तथैव च ।। १३१ ।।
 
विवस्वान् सविता चैव मित्रो वरुण एव च ।
अंशो भगश्चादितिजा आदित्या द्रादश स्मताः ।। १३२ ।।
 
चाक्षुषस्यान्तरे पूर्व्वमासन् ये तुषिताः सुराः ।
वेवस्वतेऽन्तरे ते वै आदित्या द्रादशा स्मृताः ।। १३३ ।।
 
याः सप्तविशतिः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः ।
सर्व्वा नक्षत्रयोगिन्यस्तन्नाम्न्यश्चैव ताः स्मृताः ।। १३४ ।।
 
तासामपत्यानयभवन् दीप्तान्यमिततेजसा ।
अरिष्टनेमिपत्नीनामपत्यानीह षोड़श ।। १३५ ।।
 
बहुपूत्रस्य विदुषश्वतस्त्रो विद्युतः स्मृताः ।
प्रत्यङ्गिरसजाः श्वष्ठो ऋचो ब्रह्मर्षिसत्कृताः ।। १३६ ।।
 
कृशाश्वस्य कतु दवष र्देवप्रहरणाः स्मृताः ।
एत युगसहस्त्रान्ते जायन्ते पूनरेव हि ।। १३७ ।।
 
सर्व्वे देवगणास्तात त्रयस्त्रिशत् तु छन्दतजाः ।
तेषामपीह सततं निरोधोत्पत्तिरुच्यते ।। १३८ ।।
यथा सूर्य्यस्य मैत्रेय उदयास्तमयाविह ।
एवं देवनिकायास्ते संभवन्ति युगे युगे ।। १३९ ।।
 
दित्याः पुत्रदूयं जज्ञे कश्यपादिति नः श्वु तम् ।।
हिरण्यकशिपुश्चैव हिरण्याक्षश्व दुजेयः ।। १४० ।।
 
सिहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ।
हिरणायकशिपोः पुत्राश्वत्वारः प्रथितौजसः ।। १४१ ।।
 
अनुह्लादश्व ह्लादश्च प्रह्लादश्चैव बुद्धिमान ।
संह्लादश्च महावीर्य्या दैत्यवंशविवर्द्धनाः ।। १४२ ।।
 
तेषां मध्ये महाभाग सर्व्वत्र समदृग् वशी ।
प्रह्लादः परमां भक्ति य उवाह जनार्दने ।। १४३ ।।
 
दैत्येन्द्रदीपितो वह्निः सर्व्वाङ्गोपचितो द्रिज ।
न ददाह च यं विप्र वासुदेवे ह्टदिस्थिते ।। १४४ ।।
 
महार्णावान्तः सलिले स्थितस्य चलतो मही ।
चचाल सकला यस्य पाशबद्धस्य धीमतः ।। १४५ ।।
 
न भिन्न विविधैः शस्त्रैर्यस्य दैत्येन्द्रपातितैः ।
शरीरमद्रिकठिनं सर्व्वत्राच्युतचेतसः ।। १४६ ।।
 
बिषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः ।
नान्ताय सर्पपतयो बभूवुरुरुतेजसः ।। १४७ ।।
शैलैराक्रान्तदेहोऽपि यः स्मरन् पुरुषोत्तमम् ।
तत्याज नात्मनः प्राणान् चविष्णुस्मरणदंशितः ।। १४८ ।।
 
पतन्तमुच्चादवनिर्यमुपेत्य महामतिम् ।
दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ।। १४९ ।।
 
यस्य संशोषको वायुर्देहे दैत्येनद्रयोजितः।
अवाप संक्षयं सद्यश्चित्तस्थे मधुसूदने ।। १५० ।।
 
विषाणभहू गमुन्मत्ता मदहानिञ्च दिगूगजाः ।
यस्य वक्षःस्थले प्राप्चा दैत्येन्द्रपरिणामिताः ।। १५१ ।।
 
यस्य चोत्पादिता कृत्या दैत्त्यराजपुरहितैः ।
बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ।। १५२ ।।
 
शम्बरस्य च मायानां सहस्त्रमतिमायिनः ।
यस्मिन् प्रयुक्तं चक्रणो कृष्णस्य वितथीकृतम् ।। १५३ ।।
 
दैत्येन्द्रसूदोपह्टतं यस्तु हालाहलं विषम् ।
जारयामास मनिमानविकारममत्सरी ।। १५४ ।।
 
समचेता जगत्यस्मिन् यः सर्वेष्वेव जन्तुषु ।
यथात्मनि तथान्यत्र परं मैत्रगुणान्वितः ।। १५५ ।।
 
धर्म्मात्मा सत्यशौ चादिगुणानामाकरस्तथा ।
उपमानमशेषाणां साधूनां यः सदाभवत् ।। १५६ ।।
 
</poem>
 
</span></poem>
[[वर्गः:श्रीविष्णुपुराणम्-प्रथमांशः]]