पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६) चक्रदत्तव्याल्यासंबलिता। अन्न एकस्तथा प्रेये दश लेहास्तथा घृते । अष्टाहं पयसार्केण तेषां चूर्णानि भावयेत् । कल्पे धामार्गवस्योक्ताः पष्टियोगा महर्पिणा ॥१६॥ | जीवकस्य कपायेण ततः पाणितलं पिवेत् ॥ ७॥ इति चरकसंहितायां कल्पस्थाने चतुर्थोऽध्यायः॥ ४ ॥ फलजीसूतकेक्ष्वाकुजीवन्तीनां पृथक् तथा। सर्पपाणां मधूकानां लवणस्याथवाम्बुना । धान्येत्यादिना एककल्कयोगमाह-धान्यतुम्यरुकाथ एक कशरणाथवा युक्तं विदध्याद्वमनं भिषक् ॥ ८॥". धान्यतुम्बुरुयूपः । उक्तं हि जतूकणे “धान्यतुम्बुरुरसेन कल्को विषनूत" इति जाला इत्यादिना एकादशकपाययोगा- तत्र श्लोकः। नाह-जाती बम्पकजाती अन्ये यूथिका सौमनस्यायिनीति कपायैर्नवचूर्णेश्च पञ्चोक्ताः सलिलैस्त्रियः । वदन्ति वृश्चिरः श्वेतपुनर्नवा महासहा क्षुद्रसहा मुद्गमापपण्यौं | एकश्च कशरायां स्याद्योगास्तेऽष्टादश स्मृताः ॥९॥ हैमवती वचा तच्छृतमित्यादिना एकं धृतयोगमाह । पालये इति चरकसंहितायां कल्पस्थाने पञ्चमोऽध्यायः ॥ ५ ॥ नवेत्यादिसंग्रहेण व्युत्क्रमसंग्रहाभिधानं छन्दोऽनुरोधात् । अष्टाहमित्यादिना पच चूर्णयोगानाह-कुशरेणेत्यादिना दश द्वाविति द्वादशेयर्थः ॥१३-१६ ॥ कृशरयोग उच्यते, अन च इन्द्रयवचूर्णमधिकृत्तखादेवोच्यते। इति चरकवतुराननमहामहोपाध्यायश्रीमचक्रपाणिदत्त. कपायैरियादिसंग्रहश्लोको व्याख्यातार्थ एव ॥७-5॥ विरचितायामायुर्वेददीपिकायां चरकतात्पर्य इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्त- टीकायां कल्पस्थानव्याख्यायां धामार्ग- विरचितायामायुर्वेददीपिकायां चरकतात्पर्यटी- चकल्पव्याख्या। कायां कल्पस्थानव्याख्यायां वत्सक- कल्पव्याख्या। पञ्चमोऽध्यायः पष्ठोऽध्याय:। चत्सककल्पः। अथ वत्सकनामानि भेदं स्त्रीपुंसयोस्तथा। कृतवेधनकल्पः। कल्पं चास्य प्रवक्ष्यामि विस्तरेण यथातथम् ॥ १॥ कृतवेधनामानि कल्पं चास्य नियोधत । "वत्सका कुटजः शक्रो वृक्षको गिरिमल्लिका। "श्वेडः कोशातकी चोक्तं मृदङ्गफलमेव च ॥१॥ . चीजानीन्द्रयवास्तस्य तथोच्यन्ते कलिङ्गकाः॥२॥ अत्यन्तकटुतीक्ष्णोष्णं गाढेग्विष्टं गदेषु च । वृहत्फलः श्वेतपुप्पः स्निग्धपन्नः पुमान्भवेत् । कुष्टपापड्वामयलीहशोफगुल्मगरादिषु ॥ २॥ श्यामा चारणपुप्पी स्त्री फलवृन्तैस्तथाणुभिः ॥३॥ वमनकल्पपारिशेप्यात् कृतवेधनकल्पोऽभिधीयते । गाढे- रक्तपित्तकफघ्नस्तु सुकुमारेप्वनत्ययः।। वित्वत्यर्थगाढेषु कुष्ठादिपु । क्षीरादीत्यादिना क्षीरयोगा हृद्रोगज्वरवातासृग्वीसादिषु शस्यते ॥४॥ उच्यन्ते । क्षीरयोगचतुष्टयं मदिरायोर्ग च जीमूतककल्प काले फलानि संगृह्य तयोः शुष्काणि संक्षिपेत् । विधानातिदेशेनाह-क्षीरादि'शब्देन क्षीरकृतपेयाक्षीरसन्ता- तेषामन्तनखं मुष्टिं जर्जरीकय तापयेत् । निकादध्युत्तराणां ग्रहणम् । एते च संग्रहेऽक्षीररूपा आ- मधुकस्य कपायेण कोविदारादिभिस्तथा ॥५॥ क्षीरविकारतया 'क्षीर'शब्देनैव गृहीताः क्षीरे द्वौ द्वौ इति निशि स्थितं विमृद्यैतल्लवणक्षौगसंयुतम् । धचनेन । कुसुमादीनामिति कृतवेधनस्य पुप्पादीनां “पयः पित्ते तद्वमनं श्रेष्ठं पित्तलेग्मनिवर्हणम् ॥ ६॥ पुप्पेऽस्य निर्वृत्ते फले पेया पयस्कृताः । लोमशे क्षीरसंतानं यथोक्तसंबन्धाद्वत्सककल्पामिधानम् । वत्सकनामानि दध्युत्तरमलोमशे” इति जीमूतकविधानोक्तानाम् । सुरा व्यवहारार्थ स्त्रीपुरुपभेदंचाह, अध वत्सकेत्यादि । -अत्र चैतेषु पूर्ववदिति, यथा जीमूतककल्पविधानेन क्षौरादयः । यसकत्रीपुरुषभेदेन गुणभेदः प्रयोगभेदो वा न प्रतिपा- कर्तव्याः, तथा क्षीरादयः सुरा च कर्तव्याः ॥ १-२ ॥ दितः, तथापि स्त्रीरूपवरसकेऽरुणपुप्पाउणुफलखादिविशिष्ट- लक्षणयुक्तेऽप्यविशेषेणोमाभ्यामेवामयनिवृत्तिः स्यादित्येतदर्थ- क्षीरादिकुसुमादीनि सुरा चैतेषु पूर्ववत् । मुभयोरपि समानगुणता ज्ञातव्या । काल इति उचित काले सुशुष्काणांतु वीजानासेकं द्वौ वा यथावलम् । फलानीति पक्कशुष्काणि तेपामन्त खमिल्लादिना कपायैव- कपायैर्मधुकादीनां नवभिः फलवत्पिवेत् ॥ ३ ॥ योगानाह-क्षौसैन्धवयोगो यदपि सर्ववमनेष्वेव सामा- काथयित्वा फलं तस्य पूत्या लेहं निधापयेत्। न्येन विहितः, तथापीह 'लवणक्षौद्रसंयुतम्' इति वचना- कृतवेधनकल्कांशं फलाद्यर्धाशसंयुतम् ॥ ४ ॥ दुत्को लवणसैन्धवयोरभिधीयते ॥ १-६॥ सुशुष्काणामित्यादिना नव कपाययोगानाह-फलव