विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १०६-११०

← अध्यायाः १०१-१०५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १०६-११०
वेदव्यासः
अध्यायाः १११-११५ →

3.106
मार्कण्डेय उवाच ।।
आवाहनान्यतो वच्मि यान्यहं यदुनन्दन ।।
तेषामन्ते पठेच्छ्लोकं प्रत्येकस्य महाभुज ।। १ ।।
याजकं यजमानं च श्रेयसाभ्येत्य योजय ।।
इदमर्घ्यमिदं पाद्यं धूपोयं प्रतिगृह्यताम् ।। २ ।।
आवाहयाम्यहं देवं वासुदेवं जगत्पतिम् ।।
अमृताध्मातमेघाभं विद्युदृशवसाससम् ।। ३ ।।
चतुर्वक्त्रं महाबाहुं चतुर्वेदधरं प्रभुम् ।।
चतुराश्रमगोप्तारं चातुर्वर्ण्यधरं तथा ।। ४ ।।
चतुर्युगं चतुष्केतुं चतुर्मूर्तिधरं परम् ।।
चतुरंघ्रितनुं नाथं चतुर्विधविभावनम ।। ५ ।।
जरायुजस्य कर्तव्यं तथा चाण्डोद्भवस्य च ।।
सर्वगं वरदं नित्यं सूक्ष्मं स्थूलमजं विभुम् ।। ६ ।।
आत्मस्थं च बहिस्थं च दूरस्थं चान्तिकं च तम् ।।
गुणाधारं गुणैर्हीनं गुणातीतं गुणोत्तरम् ।। ७ ।।
सगुणं निर्गुणात्मानं चाजेयं जगतः परम ।।
एहि मे पुण्डरीकाक्ष शरणागत वत्सल ।।८।।
क्षरपर्यन्तवक्त्रान्तर्निरस्तासुरमण्डल ।।
गदावेगनिरस्तोग्रदैत्यनाथगणेश्वर ।।९।।
उत्फुल्लचारुकमलविराजितकराम्बुज ।।
शङ्खनादोद्भवश्वासमूढीकृतमहासुर ।। 3.106.१० ।।
महीकराम्बुजन्यस्तचरणद्वयराजित ।।
कौस्तुभोद्भूतगोजालहतासुरविलोचन ।। ११ ।।
वनमालाङ्कितोरस्क किरीटोद्भासितानन ।।
यज्ञ यज्ञोपयज्ञाङ्गयज्ञयोने जगद्गुरो ।। १२ ।।
सर्वकामप्रदाचिन्त्य सर्वशक्तिबलान्वित ।।
आवाहयाम्यहं देवं सङ्कर्षणमयोनिजम् ।। १३ ।।
शशाङ्कशतसङ्काशं सजलाम्बुदवाससम् ।।
क्रोधाग्निशमिताशेषकल्पांतभुवनत्रयम् ।। १४ ।।
वाङ्मनःकायसम्भूतमलत्रितयनाशनम् ।।
एहि संकर्षणाचिन्त्य देव भक्तजनप्रिय ।। १५ ।।
लाङ्गूलाकृष्टदैत्येन्द्र दीनेक्षणनिरीक्षण ।।
मुसलाग्रविनिर्भिन्न तमोमूर्तिविनाशन ।। १६ ।।
हार्दमूर्ते निशीथस्य तमसश्च विनाशक ।।
देवमावाहयिष्यामि प्रद्युम्नमपराजितम् ।। १७ ।।
दूर्वाङ्कुरदलश्यामं शशाङ्कांशुसमाम्ब रम् ।।
कामं कामप्रदं शान्तं कमनीयं सुशोभितम् ।। १८ ।।
सर्वमानभृतां देवं मनोविषयगोचरम् ।।
प्रद्युम्नाभ्येहि देवेश प्रद्योतितचराचर ।। १९ ।।
तेजोमूर्ते दुराधर्षं सूर्यकोटिसमप्रभ ।।
अज्ञातमध्यपर्यन्त देवारिगणनाशन ।। 3.106.२० ।।
चापकृष्टिविनिर्मुक्तशराहतजगत्त्रय ।।
आवाहयाम्यहं देवं चानिरुद्धं जगद्गुरुम् ।।२१।।
पद्मपत्राग्रसङ्काशं रक्ताम्बरविभूषणम् ।।
अरुद्धमार्गं सर्वत्र दीप्तानलसमप्रभम्।।२२।।
कार्यं परममीशानं जगत्कारणकारणम् ।।
अनिरुद्ध त्वमभ्येहि व्याप्ताशेषचराचर ।। २३।।
आकाशतुल्यसद्वज्रविदारितसुराहित ।।
चर्मसञ्छादिताशेषभुवनादित्य विक्रम।।२४।।
(सर्वेषां प्राणिनां कर्म्म संसारपरिपालक ।।२४।।)
आवाहयिष्ये वरदं चानन्त दीप्ततेजसम् ।।
फणावलिगताशीर्षमहीमण्डलधारिणम् ।।२५।।
लांगलालिङ्गतकरं मुसलासक्तविग्रहम् ।।
महोच्छ्रितेन तालेन तथा चिह्नेन राजितम्।।२६।।
एह्यनन्त महाभाग शेषाहे धरणीधर ।।
शशाङ्क शतसङ्काश तथाम्बरसुशोभित ।। २७ ।।
आधारः सर्वभूतानां त्वमेको भूतभावनः ।।
त्वयेदं धार्यते विश्वं त्रैलोक्यं च जगत्पते ।। २८ ।।
लक्ष्मीमावाहयिष्यामि विष्णोर्वक्षसि संस्थिताम् ।।
पद्माननां पद्मकरां शशांकसदृशाम्बराम् ।। २९ ।।
हितस्थां सर्वलोकस्य वरदां कामरूपिणीम् ।।
सर्वगां सर्वजननीं देवीं त्रिभुवनेश्वरीम् ।। 3.106.३० ।।
आगच्छ वरदे लक्ष्मि दुर्धरे भूतभावने ।।
हरिप्रिये विशालाक्षि सर्वलोकनमस्कृते ।। ३१ ।।
यत्र त्वं तत्र सकलं त्रैलोक्यं वरवर्णिनि ।।
युनक्षि भोगैः सकलं स्मृतिप्राप्तं जनं शुभम् ।। ३२ ।।
तार्क्ष्यमावाहयिष्यामि मनोमारुतरंहसम् ।।
पक्षवातसमुद्धूतसमस्तभुवनत्रयम् ।। ३३ ।।
गरुडैर्हि समभ्येहि दीप्तानलचयोपम ।।
महाविषतमोग्रस्तनिर्विषीकरणाच्युत ।। ३४ ।।
तालमावाहयिष्यामि केतुं संकर्षणस्य तु ।।
एहि मे भगवँस्ताल समस्तभुवनेश्वर ।। ३५ ।।
झषमावाहयिष्यामि कामकेतुं वरप्रदम् ।।
एहि मे मकराग्र्येह समस्तभुवनेश्वर ।। ३६ ।।
ऋष्यमावाहयिष्यामि ऋषिराजं महाबलम् ।।
एहि ऋष्य महाभाग कर्ममूर्ते दुरासद ।।३७।।
देवमावाहयिष्यामि नृसिंहं ज्ञानरूपिणम् ।।
दंष्ट्राकरालवदनमलातमसितेक्षणम् ।। ३८ ।।
सहस्रयमसक्रोधं सहस्रेन्द्रपराक्रमम् ।।
सहस्रधनदनं स्फीतं मनसोप्यतिशीघ्रगम् ।। ।। ३९ ।।
विद्युज्जिह्वं व्यादितास्यं भ्रुकुटीकुटिलाननम् ।।
वह्निज्वालावलीपुञ्जदुर्निरीक्ष्यमुखश्रियम् ।।3.106.४० ।।
आगच्छेह नृसिंहाद्य महाबलपराक्रम ।।
वज्रतीक्ष्णनखाक्रान्तमहादैत्येन्द्रजीवित ।। ४१ ।।
अज्ञानध्वान्तमातङ्गभङ्गविस्पष्टकेसर ।।
महामन्त्रकपाटोग्रदारुणाचिन्त्यविक्रम ।। ४२ ।।
देवमावाहयिष्यामि कापिलीं तनुमाश्रितम् ।।
तेजोनिधानमजितं सागरात्मजवाडवम् ।। ४३ ।।
एहि मे कपिलाद्येह परमात्मन्सनातन ।।
ध्यानवीक्षितसद्भाव सांख्यमार्गप्रवर्तक ।। ४४ ।।
देवमावाहयिष्यामि नृवराहं महाबलम् ।।
भिन्नाञ्जनचयश्याम लीलोद्धृतवसुन्धर ।। ४५ ।।
आगच्छ नृवराहेह हिरण्याक्षविनाशन ।।
शेषाभभोगविन्यस्तमहाचरणपङ्कज ।। ४६ ।।
शङ्खनादोद्भव त्राहि नियन्ता सुरनायकम् ।।
देवमावाहयिष्यामि वराहं वरदर्पितम् ।। ४७ ।।
बालेन्दुलेखादंष्ट्राग्रविभासितजगत्त्रय ।।
विस्मयोत्फुल्लनयन भूमिवीक्षितविग्रह ।। ४८ ।।
बालेन्दुतुल्यदंष्ट्राग्र लीलोद्धृतवसुन्धर ।।
एहि मे भगवन्देव वराहामितविक्रम ।। ४९ ।।
निरस्ताशेषदैत्येंद्र दीनभक्तजनोद्धर ।।
धर्ममावाहयिष्यामि सर्वभूतसुखावहम् ।। 3.106.५० ।।
दुर्विज्ञेयं बहुद्वारं खलमूर्तिदुरासदम् ।।
एहि धर्म ममाभ्येहि भुवनत्रयपालक ।। ५१ ।।
समस्तपापशमन सर्वबाधाविनाशन ।।
रुद्रमावाहयिष्यामि तेजोमूर्तिं दुरासदम् ।। ५२ ।।
ऐश्वर्यमतिगम्भीरं सर्वसंहारकारकम् ।।
एहि मे भगवन्न्रुद्र जटामण्डल दुर्दृश ।। ५३ ।।
निर्दग्धाशेषभुवन तृतीयेक्षणतेजसा ।।
देवमावाहयिष्यामि ब्राह्मणं दीप्ततेजसम् ।। ५४ ।।
चतुर्मुखं चतुर्बाहुं गुणाधीनं गुणोत्तरम् ।।
देवदेव त्वमभ्येहि पितामह सुरेश्वर ।। ५५ ।।
समस्तभुवनाध्यक्ष जगत्कारणकारण ।।
भूमिमावाहयिष्यामि धारिणीं सर्वदेहिनाम् ।। ५६ ।।
सर्वभूतप्रतिष्ठां च क्षितिं क्षोणीं सरस्वतीम् ।।
एहि मे वरदे देवि वसुधे भूतभाविनि ।। ५७ ।।
सर्वाश्रये महाभागे देववद्भयहारिणि ।। ५८ ।।
शङ्खमावाहयिष्यामि नभोमूर्तिमथाव्ययम् ।। ५९ ।।
शब्दयोनिं निरालम्बं समस्तभुवनाश्रयम् ।।
एह्येहि शङ्खप्रवर पाञ्चजन्य महास्वन ।। 3.106.६० ।।
शब्दमात्रहताशेषमहादानवमण्डल ।।
पद्ममावाहयिष्यामि समस्तभुवनाश्रयम् ।। ६१ ।।
अपां मूर्तिमयं सौम्यं पुण्डरीकमिति स्मृतम् ।।
एहि पद्म महाभाग भूतभव्यभवप्रभो ।। ६२ ।।
लक्ष्मीनिलय विस्तीर्ण ब्रह्मयोने जगन्मय ।।
चक्रमावाहयिष्यामि क्षरत्पर्यन्तमण्डलम् ।। ६३ ।।
वज्रनाभं विशालाक्षं वायुमूर्जितमव्ययम् ।।
कालचक्रं जगच्चक्रं धर्मचक्रं सुदर्शनम् ।। ६४ ।।
नित्यं सततगं देवं तृप्तं दानवशोणितैः ।।
एहि चक्रामितशित जगत्पालनतत्पर ।। ६५ ।।
देवेन्द्रहृदयत्रासतमोनाशनतत्पर ।।
गदामावाहयिष्यामि तेजोमूर्तिं दुरासदाम् ।। ६६ ।।
गायत्रीं देवजननीं कालरात्रीं भयङ्करीम् ।।
एहि कौमोदकि गदे समस्तासुरनाशिनि ।। ६७ ।।
यासां त्वं गह्वरा प्रोक्ता वैष्णवी तु सुदुर्धरा ।।
अहमावाहयिष्यामि सावन्तं नाम लाङ्गलम् ।।६८।।
आगच्छ लाङ्गलास्येह व्याहृतिं भुवनत्रयम् ।।
अहमावाहयिष्यामि सौधन्वं मुसलं प्रभुम् ।। ।। ६९ ।।
आगच्छ मुसलाद्येह देवारिगणसूदन ।।
चापमावाहयिष्यामि शार्ङ्गं रिपुनिषूदनम् ।। 3.106.७० ।।
आगच्छ चाप वरद देवासुरगणप्रिय ।।
शरमावाहयिष्यामि मोहनं रिपुमोहनम् ।। ७१ ।।
एहि विद्धारिबलज गच्छारिस्त्रिभुवनेश्वर ।।
चर्म चावाहयिष्यामि ख्यातमावरणेति यत्।।७२।।।
चर्माभ्येहि विशाल त्वं सर्वस्यावरणं स्मृतम् ।।
खड्गमावाहयिष्यामि नन्दकं नाम नामतः ।। ७३ ।।
एहि खड्ग ममाशेषदैत्यनाथकुलान्तक ।।।
अहमावाहयिष्यामि वनमालां सुखावहाम् ।। ७४ ।।
वनमाले त्वमभ्येहि बुद्धाशेषजगत्त्रये ।।
मणिमावाहयिष्यामि कौस्तुभं केशवाङ्गगम् ।।७५।।।
कौस्तुभ त्वमिहाभ्येहि मरीचिविकचोद्भव ।।
देवमावाहयिष्यामि हरिं हयशिरोधरम् ।। ७६ ।।
शशाङ्कशतसङ्काश वेदोद्धरणनिश्चित ।।।
हयग्रीव त्वमभ्येहि शङ्खचक्रगदाधर ।। ७७ ।।
वेदाहरणदुःखार्तसमाश्वासितपद्मज ।।
अहमावाहयिष्यामि ऋग्वेदं पदभूषितम् ।। ७८ ।।।
ऋग्वेद त्वमिहाभ्येहि ब्रह्ममूर्ते वरप्रद ।।
अहमावाहयिष्यामि यजुर्वेदमतिप्रियम् ।। ७९ ।।
यजुर्वेद त्वमभ्येहि देवेशगणनायक ।।। ।
अहमावाहयिष्यामि देवमाथर्वणं शुभम् ।। 3.106.८० ।।
आगच्छाथर्ववेदेह सर्वकर्मफलप्रद ।।
देवमावाहयिष्यामि भोगिभोगासनस्थितम् ।। ८१ ।।
भोगिभोगासनासीन समागच्छ जगद्गुरो ।।
देवमावाहयिष्यामि भोगिभोगशयं प्रभुम् ।। ८२ ।।
लक्ष्मीसहायं वरदं लोकसाक्षिणमव्ययम् ।।
एह्येहि पुण्डरीकाक्ष भोगिभोगाशयाच्युत ।। ८३ ।।
त्रैलोक्यनाथ गोविन्द मधुकैटभसूदन ।।
देवमावाहयिष्यामि विष्णुदेवं त्रिविक्रमम् ।। ८४ ।।।।
समस्तभुवनातीत पादाक्रान्तजगत्त्रय ।।
त्रिविक्रम त्वमभ्येहि दैत्यदीनाक्षिवीक्षित ।। ८५ ।।
विकचोत्फुल्लनयन त्रिदशैः शतमीक्षित ।।
अहमावाहयिष्यामि विश्वरूपधरं विभुम् ।। ८६ ।।
श्वसन्तमनिशं वक्त्रैर्भूतग्राममशेषतः ।।
सृजंति च महाराज सर्वभूतान्यनेकशः ।। ८७ ।।
धारयन्तं शरीरेण सर्वं जगदिदं तथा ।।
विश्वरूप त्वमभ्येहि सर्वायुधविभूषित ।। ८८ ।।
सर्वभूतेन तातेन नानावर्णधरापह ।।
देहस्थाशेषभुवन जगत्कारणकारण।।८९।।
दुर्निरीक्ष्यातिगम्भीर मायादर्शितविग्रह ।।
देवमावाहयिष्यामि मत्स्यं सलिलगोचरम्।।3.106.९०।।
मत्स्यदेव त्वमभ्येहि लोकजीवधराच्युत ।।
हंसमावाहयिष्यामि देवं ज्ञानप्रदं विभुम्।।९१।।
हंस शीघ्रं त्वमभ्येहि सर्वज्ञानविनाशन।।
कूर्ममावाहयिष्यामि धृतमन्दरपर्वतम्।।९२।।
एह्येहि भगवन्कूर्म श्यामोत्पत्तिकराच्युत ।।
देवमावाहयिष्यामि स्त्रीरूपं धर्ममीश्वरम् ।। ९३ ।।
स्त्रीरूपधारिन्नभ्येहि सुरसोमप्रदायक ।।
नरमावाहयिष्यामि देवं तपसि निष्ठितम् ।। ९४ ।।
नराभ्येहि महाभाग धर्ममूर्ते जगत्पते ।।
देवमावाहयिष्यामि तथा नारायणं प्रभुम् ।। ९५ ।
नारायण समभ्येहि सर्वपापहराव्यय ।।
हरिमावाहयिष्यामि देवेशं कनकप्रभम् ।। ९६ ।।
हरे देव त्वमभ्येहि परदर्पविनाशक ।।
कृष्णमावाहयिष्यामि सजलाम्बुदसन्निभम् ।। ९७ ।।
कृष्णाभ्येहि महाभाग देवदेव जगत्प्रिय ।।
देवमावाहयिष्यामि दत्तात्रेयं तपोन्वितम् ।। ९८
दत्तात्रेय त्वमभ्येहि वेदोद्धरणतत्पर ।।
अहमावाहयिष्यामि वाल्मीकिं तपसां निधिम् ।। ९९ ।।
वाल्मीके त्वमिहाभ्येहि वेदोद्धरणतत्पर ।।
राममावाहयिष्यामि हतक्षत्त्रियमण्डलम् ।। 3.106.१०० ।।
भागर्वाभ्येहि मे नाथ जटामण्डलदुर्दृश ।।
आवाहनं करिष्यामि परशुं दीप्ततेजसम् ।। १०१ ।।
आगच्छ परशो शीघ्रं लक्षीकृतवसुन्धर ।।
पृथुमावाहयिष्यामि चक्रवर्तिनमूर्जितम् ।। १०२ ।।
पृथो शीघ्रं त्वमभ्येहि पृथ्वीनाथ महाबल ।।
राममावाहयिष्यामि कृतराक्षसनिग्रहम् ।। १०३ ।।
राम शीघ्रं त्वमभ्येहि धर्मसेतो दुरासद ।।
अहमावाहयिष्यामि प्रद्युम्नं भरतं विभुम् ।। १०४ ।।
भरत त्वमिहाभ्येहि कृतगन्धर्वनिग्रह ।।
अहमावाहयिष्यामि लक्ष्मणं रिपुनाशनम् ।। १०५ ।।
लक्ष्मण त्वमिहाभ्येहि मेघनादास्त्रभास्कर ।।
अहमावाहयिष्यामि शत्रुघ्नं दीप्ततेजसम् ।। १०६ ।।
शत्रुघ्न शीघ्रमभ्येहि लवणासुरमर्दन ।।
व्यासमावाहयिष्यामि वेदव्यासं जगद्गुरुम् ।। १०७ ।।
वेदव्यास त्वमभ्येहि सर्वधर्मप्रदर्शक ।।
अहमावाहयिष्यामि धर्मपुत्रं युधिष्ठिरम् ।। १०८ ।।
युधिष्ठिर त्वमभ्येहि सर्वधर्मभृतांवर ।।
अहमावाहयिष्यामि भीमं मारुतपुत्रकम् ।। १०९ ।।
भीमसेन त्वमभ्येहि शत्रुनाश तमोहर ।।
अहमावाहयिष्यामि पार्थं रिपुनिषूदनम् ।। 3.106.११० ।।
अर्जुनाभ्येहि मे शीघ्रं लघ्वीकृतवसुन्धर ।।
अहमावाहयिष्यामि नकुलं रूपशोभितम् ।। १११ ।।
नकुल त्वमिहाभ्येहि शङ्खचर्म्मधराच्युत ।।
अहमावाहयिष्यामि सहदेवं रणप्रियम् ।। ११२ ।।
सहदेव त्वमभ्येहि रूपद्रविणसंयुत ।।
कृष्णामावाहयिष्यामि स्वर्गलक्ष्मीं मनोहराम् ।। ११३ ।।
याज्ञसेनि त्वमभ्येहि लक्षीकृतवसुन्धरे ।।
सीतामावाहयिष्यामि रामपत्नीं यशस्विनीम् ।। ११४ ।।
सीते देवि त्वमभ्येहि महीतलसमुक्षिते ।।
अहमावाहयिप्यामि देवकीं कृष्णमातरम् ।।११५।।
देवकि त्वं समभ्येहि देवमातर्जगत्प्रिये ।।
अहमावाहयिष्यामि यशोदां जगतः प्रियाम् ।।११६।।
यशोदे त्वमिहाभ्येहि संवर्धितजनार्दने ।।
देवीमावाहयिष्यामि एकानाशीति विश्रुताम्।।११७।।
एकानाशे त्वमभ्येहि कृष्णरक्षार्थमुद्यते ।।
देवीमावाहयिष्यामि रुक्मिणीं कृष्णवल्लभाम् ।। ११८ ।।
रुक्मिणि त्वमिहाभ्येहि जगतामेकसुन्दरि ।।
देवीमावाहयिष्यामि सत्यभामां मनोहराम् ।।११९ ।।
सत्यभामे त्वमभ्येहि देवि केशववल्लभे ।।
देवीस्त्वावाहयिष्यामि कृष्णपत्नीरहं शुभाः ।।3.106.१२०।।
देव्यः सर्वाः समायान्तु गान्धारीप्रमुखास्त्विह ।।
राममावाहयिष्यामि मदविभ्रान्तलोचनम् ।। ३२१ ।।
कुण्डलैकधरं शान्तं वनमालाविभूषितम् ।।
एहि राम महाभाग रेवतीदयिताच्युत ।।१२२।।
हतप्रलम्बसीराग्रव्याकृष्टयमुनोदक ।।
कृष्णमावाहयिष्यामि तोयपूर्णाम्बुदच्छविम् ।। १२३ ।।
चाणूरबलदर्पघ्नं कंसासुरविनाशनम् ।।
एहि कृष्ण महाभाग लक्षीकृतवसुन्धर ।। १२४ ।।
निरस्तदानवश्रेष्ठ धृतगोवर्धनाचल ।।
अहमावाहयिष्यामि प्रद्युम्नं मकरच्छविम् ।। १२५ ।।
देवारिशम्बरप्राणतस्करं रतिवल्लभम् ।।
प्रद्युम्न त्वमिहाभ्येहि परसैन्यविनाशन ।। १२६ ।।
अहमावाहयिष्यामि अनिरुद्धं जगद्गुरुम्।।
बाणासुरमहासैन्यसमुद्र वडवानल ।। १२७ ।।
अनिरुद्ध त्वमभ्येहि महाबलपराक्रम ।।
खड्गपाणे महाभाग ऊषाहृदयवर्द्धन ।। ३३८।।
साम्बमावाहयिष्यामि गदापाणिं महाबलम् ।।
एहि साम्ब महाभाग नाशिताशेषदानव ।। १२९ ।।
अहमावाहयिष्यामि युयुधानं बलोत्कटम् ।।
युयुधान त्वमभ्येहि दीर्घबाहोऽरिमर्दन ।। 3.106.१३० ।।
अहमावाहयिष्यामि सौभद्रमपराजितम् ।।
वसुभद्रं च धर्मज्ञं नीलाम्बरधरावुभौ ।। १३१ ।।
वासुदेवप्रतीहारौ प्राप्तहस्तौ सुलोचनौ ।।
तप्तजाम्बूनदाकारौ महाबलपराक्रमौ ।। १३२ ।।
सुभद्र शीघ्रमागच्छ पूर्वद्वारस्य वामतः ।।
गणैः सानुचरैः सार्द्धं भव सन्निहितः सदा ।। १३३ ।।
अहमावाहयिष्यामि तथाषाढं बलान्वितम् ।।
यज्ञतातं च धर्मज्ञं पीताम्बरधरावुभौ ।। १३४ ।।
नीलजीमूतसङ्काशौ तथा मुद्गरधारिणौ ।।
सङ्कर्षणप्रतीहारौ चारुरूपौ मनोहरौ ।। १३५ ।।
आषाढ त्वमिहागच्छ दक्षिणद्वारवामतः ।।
गणैः सानुचरैः सार्धं भव सन्निहितः सदा ।। १३६ ।।
यज्ञतात त्वमभ्येहि द्वारदक्षिणतो भव ।।
गणैः सानुचरैः सार्धं भव सन्निहितः सदा ।। १३७ ।।
( जयमावाहयिष्यामि दीप्ततेजसमच्युतम् ।।
विजयं च विशालं च पाटलाम्बरधारिणौ ।। १३८ ।।
शशांकांशुप्रतीकाशौ तथोभौ खड्गधारिणौ ।।)
प्रद्युम्नस्य प्रतीहारौ कामदेवौ सुवर्चसौ ।। १३९ ।।
जय शीघ्रं त्वमभ्येहि पश्चिमद्वारवामतः ।।
गणैः सानुचरैः सार्धं भव संनिहितः सदा ।। 3.106.१४० ।।
विजय त्वमिहाभ्येहि द्वारदक्षिणतो भव ।।
गणैः सानुचरैः सार्धं भव सन्निहितः सदा ।। १४१ ।।
अहमावाहयिष्यामि तथा मोदं जगत्प्रियम् ।।
प्रमोदं च महावीर्यं श्वेताम्बरधरावुभौ ।। १४२ ।।
सिन्दूरारुणसङ्काशौ शक्तिहस्तौ बलोत्कटौ ।।
अनिरुद्धप्रतीहारौ महाबलपराक्रमौ ।। १४३ ।।
आमोद शीघ्रमभ्येहि द्वारदक्षिणतो भव ।।
गणैः सानुचरैः सार्धं भव सन्निहितः सदा ।। १४४ ।।
सर्वानावाहयिष्यामि वासुदेवगणानहम् ।।
वासुदेवसमाकारान्वासुदेवपराक्रमान् ।। १४५ ।।
प्रद्युम्नस्य समाकारान्प्रद्युम्नाभपराक्रमान् ।।
प्रद्युम्नस्य गणाः शीघ्रमायांतु भुवनेश्वराः ।। १४६ ।।
सर्वकामप्रदा वीरा सर्वेशाः सर्वशक्तयः ।।
सर्वानावाहयिष्यामि अनिरुद्धगणानहम् ।। १४७ ।।
अनिरुद्धसमाकाराननिरुद्धपराक्रमान् ।।
अनिरुद्धगणाः शीघ्रमायान्तु भुवनेश्वराः ।। १४८ ।।
सर्वकामप्रदा वीरा सर्वेशाः सर्वशक्तयः ।।
प्रादुर्भावगतस्येव विष्णोरमिततेजसः ।। १४९ ।।
नोक्तमावाहनं यत्र वासुदेवोक्तमञ्जसा ।।
कार्यमावाहनं तत्र सर्वगस्य महात्मनः ।।
अथ वा विष्णुरूपोक्तमेतत्सारं तवेरितम् ।।3.106.१५० ।।
आवाहने ये कथितास्तु मन्त्रा ज्ञेयास्त एवेह विबोधनेऽपि ।।
आवाहने तत्र विबोधने तु बुधैः प्रयोज्यं यदुवंशनाथ।। १५१ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शेषसर्वदेवावाहनवर्णनो नाम षडुत्तरशततमोऽध्यायः ।। १०६ ।।
3.107
मार्कण्डेय उवाच ।।
प्रोक्तो विबोधने वीर मंत्रो हि न दिवौकसाम् ।।
वासुदेवस्य वक्ष्यामि तव राजन्निबोधनम् ।। १ ।।
देवं विबोधयिष्यामि वासुदेवमजं विभुम् ।।
अनादिमध्यपर्यन्तं महाबलपराक्रमम् ।। २ ।।
अनन्तं सर्वगं नाथं महद्भ्योपि महत्तरम् ।।
सू्क्ष्मातिसूक्ष्मं दूरस्थं सन्निकर्षगतं तथा ।। ३ ।।
नारायणं मृदुकरं देवं शार्ङ्गधनुर्धरम् ।।
अतसीकुसुमश्यामं पीतवाससमच्युतम् ।। ४ ।।
विबुद्धः पुण्डरीकाक्षः शरणागतवत्सलः ।।
संसारसरसीमग्नभग्ननागकृतकृप ।। ५ ।।
चक्रपर्यन्तच्छिन्नाग्र दुःस्वप्नग्राहदुर्धर ।।
संसेवितमहायोगनिद्रासम्मीलितेक्षण ।। ६ ।।
शेषाहिभोगपर्यन्तविस्तीर्णशयनाच्युत ।।
तत्फणावलिरत्नांशुवितानककृतोत्तर ।। ७ ।।
लक्ष्मीसंवाह्यमानांघ्रिकमलद्वयराजित ।।
निर्णाशितमहादैत्य कृतक्षेमजगत्त्रय ।। ८ ।।
शीतांशुरश्मिजालाभ दुग्धाम्भोधिशयाच्युत ।।
भक्तानां नरकश्वभ्रनिपातभयनाशन ।। ९ ।।
तेषां स्वलोकगमनदत्तहस्तावलम्बन ।।
संसारसागरोत्तारमहापोत जनार्दन ।। 3.107.१० ।।
नामग्रहणमात्रेण घनावक्षयकारक ।।
स्वतिमात्रकृताशेष मनोरथमहाफल ।। ११ ।।
त्रिविक्रमक्रमाक्रान्तब्रह्माण्डोत्तरमण्डप ।।
बालेन्दुकल्पदंष्ट्राग्र लीलोद्धृतवसुन्धर ।। १२ ।।
एते विबोधयन्ति त्वां देवाः सेन्द्रपुरोगमाः ।।
ऋषयश्च महाभागाः त्रैलोक्यामलदर्शिनः ।। १३ ।।
विबोधयति देव त्वां ब्रह्मा शुभचतुर्मुखः ।।
यजुर्वेदो गदाभिस्तु गीर्भिदेववराच्युत ।। १४ ।।
त्यज विबुधगणारिसूदनाद्य निद्रां भव भुवनपतेघसंचयापहो मे ।।
त्वयि भवति हि यस्य नाथ भक्तिरुग्रा गतिरतिशयनी तु तस्य दैवतेभ्यः ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे वासुदेवविबोधनो नाम सप्तोत्तरशततमोऽध्यायः ।। १०७ ।।
3.108
।। वव्र उवाच ।। ।।
भगवन्सर्वदेवानां मूर्तयः परिकीर्तिताः ।।
पञ्चभूतयुता यस्मात्तस्मात्तेषां भृगूत्तम ।। १ ।।
आवाहनविधिःप्रोक्तो यत्तद्युक्ततमं मतम् ।।
आवाहिताः समायान्ति यत्र कामावसायिताम् ।। २ ।।
आश्रित्य महिमां प्राप्तिं लघिमां च तथा सुराः ।।
विष्णुः सर्वगतो देवो महद्भ्योपि महत्तरः ।। ३ ।।
सूक्ष्मेभ्यश्चातिसूक्ष्मश्च सर्वव्यापी जगन्मयः ।।
नास्ति किञ्चिज्जगत्यस्मिन्यत्र नास्ति जनार्दनः ।। ४ ।।
सदसच्च महाभाग तेन व्याप्तं महात्मना ।।
आवाहनेन किं कार्यं तस्य सर्वगतस्य तु ।। ५ ।।
महेंद्रिय महाभाग सर्वत्र परिपच्यते ।।
एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ।। ६ ।।
मार्कण्डेय उवाच ।।
सर्वदेवगणा यद्वद्वज्र पिण्डितमूर्तयः ।।
प्रादुर्भावगतोप्येवं देवो मधुनिषूदनः ।। ७ ।।
पञ्चभूतयुता मूर्तिः सर्वा भवति मण्डिता ।।
आद्यन्तमध्यसंयुक्ता सर्वस्यैव यदूत्तम।।८।।
प्रादुर्भावगतो विष्णुर्यथा देवगणास्तथा ।।
आहितः सन्निहितो भवतीति विनिश्चयः ।।९ ।।
देवस्य द्विविधा मूर्तिः परा चैव तथापरा ।।
परायाः पौरुषी मूर्तिः पञ्चभूतविराजिता ।। 3.108.१० ।।
तया समूर्तिर्भवति सर्वगः परमेश्वरः ।।
पुरुषेण विना लोके न किञ्चिदिह विद्यते ।। ११ ।।
अनादिमध्यनिधनस्त्वप्रमेयतनुस्तथा ।।
सर्वेन्द्रियमनाः शक्तिः सर्वतः स तथा नृप ।।१२।।
प्रादुर्भावगतस्यापि तस्य या सर्वशक्तिता ।।
इच्छतः सा विनिर्दिष्टा न त्वेषानिच्छतो नृप ।। १३ ।।
पुरुषत्वे ह्यनन्तस्य या राजन्सर्वशक्तिता ।।
निसर्गसिद्धा सा ज्ञेया सदा सर्वत्र यादव ।। ।। १४ ।।
आवाहनमथात्रापि क्रियते यज्जगत्पतेः ।।
नित्यं संनिहितस्यापि सर्वत्र परमेष्ठिनः ।। १५ ।।
केवलं कारणं तत्र मनसस्तुष्टिकारणम् ।।
आवाहितो मया देवः स्थाने सन्निहितोऽपि च ।। १६ ।।
आवाहनं स्वतृप्त्यर्थं पुरुषस्य यथा स्थितम् ।।
तथाप्यर्चा महाभाग स्वतुष्ट्यर्थं प्रयोजनम् ।। १७ ।।
नित्यतृप्तस्य किं तस्य कार्यं भवति चार्चया ।। १८ ।।
केवलं भक्तितुष्ट्यर्थं स भक्तेभ्यः प्रतीच्छति ।।
योसावर्चयते देवो यत्र देवोर्च्यते बुधैः ।। १९ ।।
अभ्यर्चते च यैर्भावैः सर्वे तद्विद्धि तन्मयम् ।।
तस्यार्चाकरणं विद्धि कर्तृप्रीतिप्रयोजनम् ।। 3.108.२० ।।
ज्ञेयं तथैव चात्मानं तस्य सर्वगतस्य तु।।
अनादिकारणं तेन नित्यतृप्तेन यादव ।। २१ ।।
अनुग्रहार्थं भक्तानां चात्मनः संप्रवर्तितम् ।।
अशरीरः शरीरस्थो यथा भवति भूपते ।। २२ ।।
भक्तलक्षणबोधार्थं तथैवावाह्यते त्वसौ ।।
अनाकारं महाराज लक्ष्यबन्धस्तु दुष्करः।।२३।।
साकारैर्लक्षबन्धस्तु कर्तुं वै शक्यते सुखम्।।
विधिवच्च तथाकारः प्रादुर्भावगतस्य हि।।२४।।
मयोक्तो राजशार्दूल पुरस्तादेव शास्त्रतः ।।
भावो भवतु यो यस्मिन्भावनायां भवेन्नरः ।। २५ ।।
तत्रैव भावनानेन कार्या चार्चा च यादव ।।
आदौ कृत्वा महाभाग साकारे लक्षबन्धनम् ।। २६ ।।
ततः समर्थो भवति शून्ये ध्याने नरोत्तम।।
एवमावाहनं तस्य तथा पूजा च यादव ।। २७ ।।
प्रबुद्धैः क्रियते यत्नादात्मानुग्रहकारणम् ।।
नित्यतृप्तो न तृप्त्यर्थमुपहारं प्रयच्छति ।। २८ ।।
प्रतीच्छति महाराज भक्तानुग्रहकारकः ।।
मोक्ष प्राप्तावुभावेतौ त्वया ज्ञेयौ महाभुज ।। २९ ।।
ज्ञानमार्गः क्रियामार्गः कृतो यश्च निराशिषः ।।
वज्रबन्धाय भवति सकामेन क्रिया कृता।।
निष्कामेन कृता सैव मोक्षायैव विधीयते।।3.108.३० ।।
आवाहिताः सन्निहितास्तदेव भवत्यवश्यं नृप मन्त्रयुक्ताः।।
स्वतुष्टये देव वरस्य विष्णोरावाहन वज्र बुधैः प्रदिष्टम् ।। ३१ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आवाहनप्रयोजनवर्णनो नामाष्टोत्तरशततमोऽध्यायः ।। १०८ ।।
3.109
वज्र उवाच ।।
भगवन्होमविधिमाचक्ष्व ।
तमुवाच भगवान्मार्कण्डेयः ।
अधिवासितो भगवानग्निं प्रज्वाल्य परिसमूह्याज्येन विलीनेनोत्सवेन रक्षोघ्नमंत्राज्यभागान्तरं प्रागुक्तं हुत्वा वक्ष्यमाणैर्नामभिः स्वाहान्तैश्चतुर्थीप्रयुक्तैः यवतिलसिद्धार्थानेकैकेन नाम्ना अष्टौ वा अष्टाविंशति अष्टोत्तरशतं वाज्याहुतीर्जुहुयात् ।।
ॐनमो भगवते वासुदेवाय ।।
ॐनमो भगवते संकर्षणाय ।।
ॐनमो भगवते प्रद्युम्नाय ।।
ॐनमो भगवते अनिरुद्धाय ।।
ॐनमो भगवते पुरुषाय ।।
ॐनमो भगवते सत्याय ।।
ॐनमो भगवते अच्युताय ।।
ॐनमः श्रियै ।।
ॐनमः कालरात्र्यै ।।
ॐनमः सृष्ट्यै ।।
ॐनमो गरुडाय ।।
ॐनमस्तालाय ।।
ॐनमो मकराय ।।
ॐ नमो ऋष्याय ।।
ॐनमोऽनन्ताय ।।
ॐनमः कौस्तुभाय ।।
ॐनमो वनमालायै ।।
ॐनमः पृथिव्यै ।।
ॐनमः शङ्खाय ।।
ॐनमः पद्माय ।।
ॐनमो गदायै ।।
ॐनमश्चक्राय ।।
ॐनमो हलाय ।।
ॐनमो मुसलाय ।।
ॐनमश्चापाय ।।
ॐनमश्चर्मणे ।।
ॐनमः खड्गाय ।।
ॐनमो सुभद्राय ।।
ॐनमो वसुभद्राय ।।
ॐनमो आषाढाय ।।
ॐनमो यज्ञताताय ।।
ॐनमो जयाय ।।
ॐनमो विजयाय ।।
ॐनमो आमोदाय ।।
ॐनमः प्रमोदाय ।।
ततो व्याहृतिहोमः कार्यः ।
ततो गायत्र्या होमं कुर्यात ।
ततस्तद्विष्णोः परमं पदमित्यनया ततो वैष्णवगायत्र्या ।।
ततो युञ्जते मन इति अनुवाकेन ।।
ततः पुरुषसूक्तेन ।।
ततो रथो अक्षेष्विति ऋक्चतुष्टयेन ।।
ततश्चमकषट्केन ।।
ततस्त्वाज्येन ।।
संवत्सरादेवादिहोमपूर्वकेण कर्मणोत्तरतंत्रं समापयेत् ।।
विष्णोः प्रतिष्ठा करणे होम एष प्रकीर्तितः ।।
अन्यासां देवतानां च तल्लिङ्गैर्जुहुयाद्धविः ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे होमविधि वर्णनो नाम नवोत्तरशततमोऽध्यायः।।१० ९।।
3.110
मार्कण्डेय उवाच ।।
अथ प्रतिष्ठादिदिवसे प्राप्ते शङ्खपटहतूर्यैः श्रीभगवन्तं विबोधयेत् ।।
विबोधन मन्त्रं पठेत ।।
ततः कल्पकोटिमूर्तिधरोर्ध्वबाहुः कलशधरस्थपतिश्चात्र भगवान् यश्चेह भगवानिति मन्त्रेण देवागारं प्रविशेयुः।।
ततः पञ्चगव्य मिश्रसर्वौषधिः सर्वगन्धान्सर्वरत्नानि सुवर्णं च पिण्डिकाश्वभ्रे निखनेत् ।।
तत्र च मन्त्रा भवंति।।
महाभागः ।।१।।
भासः ।।
त्रिसुपर्णः ।।
भारुण्डम् ।।
मृत्युलांगलम् ।।
स्वस्ति न इंद्र द्वादशाध्यात्मम् ।।
आत्मव्यूहं च ततः सांवत्सरोद्दिष्टे काले भगवन्तं सुसमं सदृष्टिपीठिकायाम् ।।
ध्रुवा द्यौरिति निश्चलमनेनैव मन्त्रेण कुर्यात् ।।
नाम चास्योदीरयेत्।।
प्रतिष्ठासाम च पठेत् ।
सर्वश्च जनो लाजाकुसुमोत्करेण जयशब्देन कोलाहलं कुर्यात् ।।
वादित्राणि वादयेत् ।।
ॐ नमो भगवते वासुदेवायेत्युदीरयेत् ।।
ब्रह्मसूक्तं च पठेत् ।।
अग्नेरायुरसीति जीवादानं कुर्यात् ।।
कल्पकश्च कलशपाणिः पठेत् ।।
ॐ प्रतिष्ठितोसि भगवन्सुप्रतिष्ठा भवत्वियम् ।।
सान्निध्यं प्रतिपद्यस्व यजमानाभिवृद्धये ।।
शन्नोस्तु द्विपदे नित्यं शन्नश्चास्तु चतुष्पदे ।।
शन्नोस्तु सर्वलोकस्य शन्नो राज्ञस्तथैव च ।।
यजमानः सभृत्यो यो सपुत्रपशुबान्धवः ।।
रक्ष्यो भगवता नित्यं देशश्चायं नमोस्तु ते ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भगवद्विबोधनमन्त्रवर्णनो नाम दशोत्तरशततमोऽध्यायः ।। ११० ।।