विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ००५

← अध्यायः ००४ विष्णुधर्मोत्तरपुराणम्
अध्यायः ००५
वेदव्यासः
अध्यायः ००६ →

।। मार्कण्डेय उवाच ।।
भूर्लोकः प्रथमो राजञ्शृणुष्व गदतो मम ।।
पातालेन तु तत्तुल्यमूर्ध्वतः परिकीर्त्तितः ।। १ ।।
वायुस्कन्धा विनिर्दिष्टास्ते तु सप्त महात्मभिः ।।
एकैकं नियुताः पंच योजनानां प्रकीर्तितम् ।। २ ।।
पशवः पक्षिणः कीटा मनुष्याः किन्नरास्तथा ।।
यक्षराक्षसगन्धर्वाः पिशाचा भूमिगोचराः ।।३।।
सर्व एते विनिर्दिष्टा अन्नादा भूमिगोचराः ।।
विद्याधराणां प्रथमं वायुमार्गः प्रकीर्त्तितः ।। ४ ।।
द्वितीयः सिद्धविद्यानां तृतीयस्तु गरुत्मताम् ।।
चतुर्थो वायुमार्गस्तु गन्धर्वाणां प्रकीर्त्तितः ।। ५ ।।
विनायकाः पञ्चमगा षष्ठे च करिणां गणाः ।।
येषां शीकरतोयेन चावश्यायः प्रकीर्त्तितः ।। ६ ।।
सप्तमे च महाभाग सिद्धास्तिष्ठंति यादव ।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः।।७।।
भुवर्लोक इति ख्यातो यत्र तिष्ठंति देवताः ।।
मन्वन्तराधिकारेषु ये भविष्या महीपते ।। ८ ।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।।
स्वर्लोको वसतिर्यत्र प्रायशः पुण्यकर्मणाम् ।। ९ ।।
सोमपानां च देवानां शक्रादीनां महीपते ।।
महर्लोकस्थितिर्यत्र देवतानां महात्मनाम् ।। 1.5.१० ।।
विनिवृत्ताधिकाराणां सिद्धानां नृपसत्तम ।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।। ११ ।।
जनलोकः स्थितिर्यत्र गवां पार्थिवसत्तम ।।
तिष्ठन्ति ब्रह्मणो रात्र्यां यत्र जीवाः समन्ततः ।। १२ ।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।।
तपोलोकः स्थितिर्यत्र प्राणेशानां महात्मनाम् ।। १३ ।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।।
सत्यलोकः स्थितिर्यत्र ब्रह्मणः परमेष्ठिनः ।। १४ ।।
इत्येते कथिताः सप्त तव लोका महात्मनाम् ।।
एतावानेव सवितुर्विचरन्ति मरीचयः ।। १५ ।।
एतेषु लोकसंज्ञोक्ता तस्मादेव मनीषिभिः ।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।। १६ ।।
स्थानं रुद्रस्य कथितं रुद्रतेजोविराजितम् ।।
ब्रह्मलोकोपरिष्टात्तु रुद्रलोको महत्तमः ।। १७
योजनानां सहस्राणि पञ्चभिर्निबिडं मतम् ।।
आदित्यमन्दिरं प्रोक्तं यदेतद्दिवि दृश्यते ।। १८ ।।
यदेतद्दृश्यते नीलं तमस्तत्पृथिवीपते ।।
तमसस्तु परे पारे रुद्रलोकः स्वयं प्रभो ।। १९ ।।
रुद्रत्वं समनुप्राप्तैस्तत्र भक्तैर्महानघ ।।
क्रीडन्नास्ते महादेवः सपत्नीको वृषध्वजः ।। 1.5.२० ।।
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ।।
अगम्यस्सर्वदेवानां विष्णुलोकः प्रकीर्त्तितः ।। २१ ।।
तस्योपरिष्टाद्ब्रह्माण्डः काञ्चनो दीप्तिसंयुतः ।।
भुवर्लोके तु वसतिर्वामनस्य महात्मनः ।। २२ ।।
स्वर्लोके वसतिर्विष्णोर्वैकुण्ठस्य महात्मनः ।।
नृवराहस्य वसतिर्महर्लोके प्रकीर्तिता ।। २३ ।।
नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः ।।
त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्तिता ।। २४ ।।
लोकाः सन्तानका नाम सत्यलोके प्रकीर्त्तिताः ।।
एतेषु देवं पश्यन्ति देवाः सेन्द्रपुरोगमाः ।। २५ ।।
तपसा महता राजन् भक्ताश्च सततं प्रभुम् ।।
रुद्रस्थानोपरिष्टात्तु विष्णोः स्थानं मयोदितम् ।। २६ ।।
न कश्चिदेनं शक्नोति द्रष्टुं देववरं हरिम् ।।
न तत्र सूर्यस्तपति चन्द्रमा न विराजते ।। २७ ।।
तेजसा तस्य देवस्य स तु देशो विराजते ।।
तस्योपरिष्टादारभ्य यावदन्तं महीपते ।। २८ ।।
प्रोक्तं वराहस्थानस्य तत्र मानं निबोध मे ।।
योजनानां च षट्कोट्यस्त्रिंशच्च नियुतान्यथ ।। २९ ।।
एतावच्चैव भूतानां वसतिः परिकीर्तिता ।।
एतावदेव चन्द्रस्य तलमुक्तं समंततः ।। 1.5.३० ।।
एतेषु देवं पश्यन्ति देवाः सेन्द्रपुरोगमाः ।।
तपसा महता राजन् भक्ताश्च सततं प्रभुम् ।। ३१ ।।
बाह्यतोऽण्डं दशगुणं त्वद्भिस्तु परिवारितम् ।।
आपो दशगुणेनैव बाह्यतस्तेजसा वृताः ।। ३२ ।।
तेजोदशगुणेनैव बाह्यतः पवनेन च ।।
वायुर्दशगुणेनैव गगनेन तथावृतः ।। ३३ ।।
आकाशं च दशघ्नेन मनसा बाह्यतो वृतम्।।
मनश्च बुद्ध्या सकलं वृतं राजन् दशघ्नया।।३४।।
आत्मना चावृता बुद्धिर्दशघ्नेन समन्ततः।।
अव्यक्तेन तथैवात्मा दशघ्नेनैव चावृतः ।।३५।।
अव्यक्तः पुरुषेणाथ त्वनन्तेनावृतोऽनघ ।।
एवं विधानामण्डानामव्यक्तः पुरुषोत्तमः ।। ३६।।
तिर्य्यगूर्ध्वमधः संख्या वक्तुं राजन्न शक्यते ।।
अनन्तत्वात्प्रधानस्य पुरुषस्य महात्मनः ।।३७।।
एकरूपास्तथैवाण्डाः सर्व एव नराधिप ।।
तुल्यदेशविभागश्च तुल्यजन्तव एव च ।।३८।।
देशेदेशे समाना ये अण्डेषु नृपसत्तम ।।
सुखदुःखे समे तेषां जीवितं मरणं तथा ।।३९।।
सर्वाण्डानां समा ज्ञेया कालसंख्या नराधिप ।।
पौरुषस्य दिनस्यान्ते सर्वे ह्यण्डनिवासिनः ।। 1.5.४० ।।
एकोऽप्यनन्तो राजेन्द्र नान्तरेव प्रकीर्तितः ।।
अयं मयोक्तो नृप सन्निवेशः संक्षेपमात्रेण चराचरस्य ।।
व्यासेन चैवं परिकीर्त्यमानः समाप्यते नैव कदाचिदेव ।। ४१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे लोकवर्णनं नाम पञ्चमोऽध्यायः ।। ५ ।।