विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०१७

← अध्यायः ०१६ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०१७
वेदव्यासः
अध्यायः ०१८ →

।। मार्कण्डेय उवाच ।।
धुंधुमाराद्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः ।।
निकुंभस्तस्य तनयः सुहितश्च तदात्मजः।।।।।।
भृशाश्वस्तनयस्तस्य मान्धाता तस्य चात्मजः।।
दैवेन विधिना राजा जातस्तस्यैव चोदरात् ।। २ ।।
पुरुकुत्सः सुतस्तस्य त्रसद्दस्युस्तदात्मजः ।।
शम्भुस्तस्यात्मजः श्रीमाननरण्येति विश्रुतः ।।३।।
रावणेन हतो योऽसौ त्रिलोकविजयी पुरा ।।
दृशदश्वः सुतस्तस्य तस्माद्वसुमना नृपः ।। ४ ।।
तस्य पुत्रस्त्रिधन्वाख्यः तस्मात्त्र्य्यारणिः स्मृतः ।।
तस्य सत्यव्रतः पुत्रः त्रिशङ्कुं यं प्रचक्षते ।। ५ ।।
हरिश्चन्द्रः सुतस्तस्य रोहिताश्वस्तदात्मजः ।।
हरितस्तत्सुतो राजा चञ्चुर्हारित उच्यते ।। ६ ।।
विजयस्तस्य तनयश्चालर्कस्तस्य चात्मजः ।।
अलर्कस्य वृकः पुत्रस्तस्माद्बाहुस्तु जज्ञिवान् ।।७।।
पानस्त्रीमृगयाक्षेषु स बहुव्यसनान्वितः ।।
व्यसने तस्य सक्तस्य नरेन्द्रस्यारिभिस्तदा ।। ८ ।।
हैहयैस्तालजङ्घैश्च सर्वम्लेच्छगणावृतैः ।।
छलेनापहृतं राज्यं हृतराज्यो वनं गतः ।। ९ ।।
पद्भ्यामनुययौ तस्य वनं भार्या गुणान्विता ।।
गुर्विणी प्राग्ददौ यस्याः सपत्नी तु गरं किल ।।1.17.१ ०।।
ततस्सा सगरं पुत्रं सुषाव वनगा शुभा ।।
जातपुत्रो नरपतिः संयुक्तः कालकर्मणा ।।११।।
अन्वारुरोह तं राज्ञी यादवी धर्मवत्सला।।
संस्कृतः सर्वसंस्कारैः सगरश्च्यवनेन च ।।१२।।
शास्त्रग्रामे धनुर्वेदे नीतः पारं तथा परम्।।
स यौवनमनुप्राप्य एक एव नराधिपः।।१३।।
पदातिर्बद्धनिस्त्रिंशश्च्यवनस्य प्रसादतः ।।
हैहयांस्तालजङ्घांश्च निजघान परन्तपः।।१४।।
ततस्त्वयोध्यां संप्राप्य लेभे राज्यमकंटकम्।।
सगरो राज्यमासाद्य बलेन चतुरङ्गिणा ।।१५।।
विजित्य सकलान्म्लेच्छान्वशं चक्रे च पार्थिवान् ।।
विजित्य पृथिवीं कृत्स्नां प्राप्य राज्यमकण्टकम् ।। १६ ।।
च्यवनं पूजयामास सत्कारेण पुनःपुनः ।।
च्यवनेनाभ्यनुज्ञातः स चक्रे दारसंग्रहम् ।। १७ ।।
आसीद्भार्याद्वयं तस्य सगरस्य महात्मनः ।।
स ताभ्यां सहितो राजा पुत्रार्थं तप्तवांस्तपः ।।१८।।
तपसोन्ते हरः प्राह राजानं तपसा कृशम् ।।
एकं वंशकरं पुत्रमेका ते जनयिष्यति ।।१९।।
षष्टिः पुत्रसहस्राणि द्वितीया जनयिष्यति ।।
एवं लब्धवरो राजा सभार्यः स्वपुरं गतः ।। 1.17.२० ।।
पुत्रं पुत्रांश्च धर्माप्मा जनयामास वीर्यवान् ।।
कर्मणा चैव नाम्ना च राजपुत्रोऽसमञ्जसः।।२१।।
पित्रा विवासितो राज्यात्पौराणामहिते रतः।।
तस्य पुत्रोंशुमान्नाम सर्वैः समुदितो गुणैः ।।
तोषयामास पितरं पितुः पृथ्वीपतिं च सः ।। २२ ।।
पौत्रेण तेनानघः सेव्यमानः पुत्रैर्महावीर्यपराक्रमैश्च ।।
स रञ्जयन्राजवरो जितारिः शशास पृथ्वीं सकलां महात्मा ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सगरोपाख्यानं नाम सप्तदशोऽध्यायः ।। १७ ।।