विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०५१

← अध्यायः ०५० विष्णुधर्मोत्तरपुराणम्
अध्यायः ०५१
वेदव्यासः
अध्यायः ०५२ →

।।मार्कण्डेय उवाच।।
कैलासशिखरे रम्ये नानाधातुविचित्रिते ।।
नानाद्रुमलताकीर्णे नानापक्षिनिनादिते ।। १ ।।
गंगानिर्झरसंजाते सततं चारुनिस्वने ।।
देवदेवं महादेवं पर्यपृच्छत भार्गवः ।। २ ।।
राम उवाच ।।
देवदेव महादेव गंगालुलित मूर्द्धज ।।
शशांकलेखासंयुक्त जटाभारातिभास्वर ।। ३ ।।
पार्वतीदत्तदेहार्ध कामकालाङ्गनाशन ।।
भगनेत्रान्तकाचिन्त्य पूष्णो दशनशातन ।। ।। ४ ।।
त्वत्तः परतरं देवं नाऽन्यं पश्यामि कञ्चन ।।
पूजयन्ति सदा लिंगं तव देवाः सवासवाः ।। ५ ।।
स्तुवन्ति त्वामृषिगणा ध्यायन्ति च मुहुर्मुहुः ।।
पूजयन्ति तथा भक्त्या वरदं परमेश्वर ।। ६ ।।
जगतोऽस्य समुत्पत्तिस्थितिसंहारपालने ।।
त्वामेकं कारणं मन्ये त्वयि सर्वं प्रतिष्ठितम् ।। ७ ।।
कं त्वं ध्यायसि देवेश तत्र मे संशयो महान् ।।
आचक्ष्व तन्मे भगवन्यद्यनुग्राह्यता मयि ।। ८ ।।
प्रसादसांमुख्यतया मयैतद्विस्रम्भमासाद्य जगत्प्रधान ।।
भवन्तमीड्यं प्रणिपत्य मूर्ध्ना पृच्छामि संजातकुतूहलात्मा ।। ९ ।।
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे परशुरामोपाख्याने शंकरगीतासु रामप्रश्नो नामैकपञ्चाशत्तमोऽध्यायः ।। ५१ ।।