विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०७१

← अध्यायः ०७० विष्णुधर्मोत्तरपुराणम्
अध्यायः ७१
वेदव्यासः
अध्यायः ०७२ →

॥ वज्र उवाच ॥। ॥
यत्स शुश्राव धर्मात्मा वरुणाद्भृगुनन्दन ॥
तन्ममाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥ १ ॥
मार्कण्डेय उवाच ॥
जमदग्निसुतो रामो वरुणस्य गृहोषितः ॥
कदाचिद्वरुणं देवमिदं वचनमब्रवीत् ॥ २ ॥।
राम उवाच ॥
नमस्ते देवदेवेश सुरासुरगणार्चित ॥
गोब्राह्मणहितासक्त यादोगणजलेश्वर ॥ ३ ॥
त्वं तस्य देवदेवस्य विष्णोरमिततेजसः ॥
अयनमृषिभिर्येन विष्णुर्नारायणः स्मृतः ॥ ४ ॥
त्वमेवेदं जगत्सर्वं स्थावरं जङ्गमञ्च यत् ॥
ब्रह्मा विष्णुश्च रुद्रश्च त्वच्छरीरे समाश्रिताः ॥ ९ ॥
त्वमिन्द्रस्त्वं च धनदस्त्वमीशस्त्वं समीरणः ॥
त्वमग्निस्त्वं यमश्चैव सर्वाधारस्त्वमच्युतः ॥ ६ ॥
देवानामीश्वरश्चैव नागानामीश्वरस्तथा ॥
सागराणां च सरसां सरितां च महाभुज ॥७॥
कूपवापीतटाकानां शौचस्य परमस्य च ॥
विष्णोर्वामस्य नेत्रस्य शशाङ्कस्य महात्मनः ॥ ८ ॥
त्वन्मयं मण्डलं देव त्वन्मयास्सर्वतारकाः ॥
त्वमेव सरितां नाथस्समुद्रो यादसां पतिः ॥ ९॥
आधारस्सर्वरत्नानां विद्यानां च जगत्पते ॥
त्वन्मयो देहिनां प्राणो जीवो रुधिरसंज्ञकः ॥ 1.71.१०॥
रामस्त्वं प्राणिनां देव सर्वदेवमयो विभुः ॥
भवता संयता पाशैर्दानवा देव दारुणैः ॥ ११॥
पातालद्वारमाश्रित्य भवांस्तिष्ठति निर्भयः ॥
मेरुपृष्ठे च भगवन्पुरी ते देवनिर्मिता ॥१२॥
तृतीया च महाभाग मानसोत्तरमूर्धनि ॥
पुरत्रये त्वं वससि प्राकाम्येन जलेश्वर ॥ १३॥
सर्वत्र पूज्यसे देवैस्सर्वभूतभवोद्भव ॥
आधारस्त्वं हि तपसां शौचानां भुवनस्य च ।।१४।।
त्रैलोक्यं सकलं देव प्रकृतिर्विकृतिश्च ते।।
ममापि सुमहाभाग प्रसादसुमुखो ह्यसि।।१५।।
तस्मान्मे भगवंश्छिन्धि संशयान्मनसि स्थितान् ।।
वरुण उवाच ।।
यत्रास्ति ते संशयमस्त्रधारिञ्छेत्तास्मि ते तत्र न संशयोऽत्र ।।
यथा ममेशस्त्रिपुरान्तकोऽसौ तथा भवान्मे रणचण्डवेग।। ।।।१६।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० श्रीपरशुरामवरुणकृतस्तोत्रो नामैकसप्ततितमोऽध्यायः।।७१।।