विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०८८

← अध्यायः ०८७ विष्णुधर्मोत्तरपुराणम्
अध्यायः ८८
वेदव्यासः
अध्यायः ०८९ →

वज्र उवाच ।।
ग्रहाणां भृगुशार्दूल नक्षत्राणां तथैव च ।।
पूजने विधिमाचक्ष्व तत्र मे संशयो महान् ।। १ ।।
मार्कण्डेय उवाच ।।
ग्रहस्साधिपतिः कार्यो नित्यं मण्डलके बुधैः ।।
नक्षत्रश्चन्द्रसहितस्तथा साधिपतिर्नृप ।। २ ।।
संख्याता तारकास्तस्य यथावन्मनुजेश्वर ।।
तेषां तारकसंख्यानं निबोध गदतो मम ।। ३ ।।
रौद्रं पुष्यं तथा त्वाष्ट्रं वायव्यं वारुणं तथा ।।
पौष्णं च पार्थिवश्रेष्ठ कथितं त्वेकतारकम्।।४।।
द्वितारं फल्गुनीयुग्मं तथा भाद्रपदाद्वयम्।।
आदित्यं च तथा मूलं चैन्द्राग्नं चाश्विनं तथा।।५।।
त्रितारं भरणी सौम्यमैन्द्रं ब्राह्मं सवैष्णवम् ।।
चतुस्तारमथाषाढे द्वे मैत्रं यदुनन्दन ।। ६ ।।
पञ्चतारः स्मृतो हस्तः प्राजापत्यं च वासवम् ।।
सार्पं पित्र्यमथाग्नेयं षट्तारं परिकीर्तितम् ।। ७ ।।
आदित्यमण्डलं कार्यं पद्मवर्णं नराधिप ।।
श्वेतं चन्द्रमसः कार्यं रक्तं कार्यं कुजस्य च ।। ८ ।।
नीलं बुधस्य कर्त्तव्यं पीतवर्णं बृहस्पतेः ।।
श्वेतं शुक्रस्य कर्त्तव्यं कृष्णं सौरस्य पार्थिव ।। ९ ।।
आकाशवर्णं तमसः केतोर्धूमप्रभं तथा ।।
रक्तवर्णं कृत्तिकानां फल्गुनीद्वितयस्य च ।। 1.88.१० ।।
हस्तस्य च सपौष्णस्य मैत्रस्य च नराधिप ।।
पीतं पुष्यस्य केशस्य शाक्रवाडवयोस्तथा ।। ११ ।।
श्वेतं सौम्यस्य रौद्रस्य आप्यवारुणयोस्तथा ।।
आदित्यसार्पपित्र्याणां ब्राह्मवायव्ययोस्तथा ।। १२ ।।
प्रोष्ठपादद्वयस्याथ श्वेतमेवाभिधीयते ।।
विचित्रवर्णं त्वाष्ट्रस्य वैश्वदेवस्य चाप्यथ ।। १३ ।।
आश्विनस्य तथा कार्यं नित्यमेव नराधिप ।।
कृष्णं याम्यस्य मूलस्य पालाशं श्रवणस्य च ।। १४ ।।
विशाखायां पीतरक्तं कर्त्तव्यं नृपमण्डलम् ।।१५।।
यथोक्तवर्णेन नरेन्द्र कृत्वा पूर्वं ग्रहस्यानघ मण्डलं स्वम् ।।
ऋक्षस्य वा पूज्यतमस्य राजन्पूजा विधेया तदनन्तरं च ।। १६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखंडे मा०स० ग्रहर्क्षमण्डलनिर्देशोनामाष्टाशीतितमोऽध्यायः ।।८८।।